SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ CHOREOGRESCRROCROCHURES दंस-मसग-सीय-परिरवणट्ठयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण णिचं पडिलेहणपष्फोडणप. | मजणाए अहो य राओ य अप्पमत्तण होइ सततं निक्खिवियव्वं च गिण्हियव्वं च भायणभंडोवहि उवकरणं, है ___एवं से संजते, विमुत्ते, निस्संगे, निप्परिग्गहराई, निम्ममे, निन्नेहबंधणे, सव्वपावविरते, वासीचंदणसमा. ४ णकप्पे, समतिणमणिमुत्तालट्टकंचणे समे, य माणावमाणणाए समियरते, समितरागदोसे, समिए, समितीसु तथा वातातपदंशमशकशीतपरिरक्षणार्थ तथा उपकरणं-रजोहरणादिकं रागद्वेषरहितं यथा भवति तथा परिहर्तव्यं-मोक्तव्यमिहै त्यर्थः । तथा एतेषां-पात्रादीनां उपकरणानां रक्षणहेतुपरिमाणादिकं बृहत्कल्पवृत्ति-प्रवचनसारोद्धार-पिण्डनियुक्तिवृत्यादिभ्योऽवसेयं, संयतेन-साधुना नित्यं-सदा तथा प्रतिलेखना-प्रत्युपेक्षा निरीक्षणं, प्रस्फोटनं धूननं उभाभ्यां सह प्रमार्जना-रजोहरणादिक्रिया सा ४ तथा तस्या, अहोरात्रिदिन अप्रमत्तेन-अप्रमादिना भवितव्यं सततं-निरन्तरं यतः "अम्भस्थ विसोहिए उवगरणं बाहिरं परिहरंतो। अपरिग्गहोत्ति भणिओ जिणेहिं तिलुकदंसीहिं" १, निक्षिप्तव्यं-भूमादौ मोक्तव्यम् , गृहीतव्यं चेति किं तदित्याह भाजन-मांड-उपधि-उपकरणं एवमनेन प्रकारेण संयतः-संयमी, विमुक्तः-त्यक्तधनादिः निःसंगोऽभिष्वङ्गवर्जितः, निर्गतपरिग्रहरुचिर्यस्य स तथा, निर्ममो | "ममेति" शब्दवर्जितः ममत्वरहितः, निर्गतस्नेहबन्धनः, सर्वपापविरतः, वास्या-छेदनोपकरणायां अपकारिणि चंदने उपकारके च समानस्तुल्यः कल्पः-समाचारो-मानसिकविकल्पो यस्य स तथा द्वेषरागविरहित इत्यर्थः, समा-उपेक्षणीयत्वेन तुल्या सृणमणिमुक्ता यस्य स तथा, लेष्टुः-दृषत् प्रस्तरः काञ्चनं-सुवर्ण तत्रापि समभावः, समश्च हर्षदैन्याभावात् , मानेन पूजया सहापमानेन न्यकारो %20MATAASSURA
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy