________________
ज्ञान०वि०
प्रश्न० व्या० वृत्ति
॥९३॥
परस्स वा ओसहभेसज्जं भत्तपाणं च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवति भायणभंडोवहिउवकरणं पडिग्गहो पादबंधणं पादकेसरिया पाठवणं च पडलाई तिन्नेव रत्ताणं च गोच्छओ तिनव य पञ्चवा रयोहरण-चोलपट्टक-मुहणंतकमादीयं एयंपिय संजमस्स उववूहणट्टयाए वायायव
आत्मनेपरस्मैपदनिमित्तं औषधं, भैषज्यं, भक्तपानं च तदपि संनिधीकृतं - संचयीकृतं परिग्रहविरतत्वात् यद्यपि श्रमणस्य - साधोः सुविहितस्य " तु" शब्दो भाषामात्रसूचकार्थः, पतद्गृहधारिणः सपात्रस्य भवति । भाजनं पात्रं, भाण्डं मृण्मयं तदेव उपधिकःऔधिक उपकरणादि - औपग्रहिकं अथवा भाजनं भांडं उपधिश्च इत्येवंरूपं उपकरणं एतदेवाह, पतद्गृहशब्देन पात्राणि उपलक्ष्यते १ पात्र बन्धनं - डोलिकारूपं २ पात्रकेसरिका या पात्रप्रमार्जिनी पोत्तिका ३ पात्रस्थापनं यत्र कंबलखंडे पात्रं निधीयते, पडलकानि च - भिक्षावसरे पात्रप्रच्छादनकानि वत्रखण्डानि, तिनेवत्ति तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्त्येव अन्यथा पञ्च सप्तापि भवन्ति । रजस्त्राणं पात्र वेष्टनवस्त्रं, गोच्छकः - पात्र वस्त्र आच्छादनरूपः श्रय एव प्रच्छादाः द्वौ सौत्रिकौ तृतीय और्णिकः, रजोहरणंप्रतीतं धर्मध्वजं ऋषिचिह्नं तं चोलपट्ट:-परिधानवस्त्रं, मुखानन्तर्क- मुखवस्त्रिका एतेषां द्वन्द्वः तत एतानि आदिर्यस्य तत्तथा एत. सर्व अपि संयमस्य उपबृंहणत्वात् उपष्टंभार्थं न परिग्रहसंज्ञया यतः -
जं पिवत्थं च पायं वा, कंबलं पायपुच्छणं, तंपि संजमलज्जट्टा, धारंति परिहरति य १
न सो परिग्गहो बुत्तो नायपुत्त्रेण ताइणा, मुच्छा परिग्गहो वृत्तो इइ वृत्तं महेसिणा २ इत्यादि
1919
पश्चम
संवरद्वारे
परिग्रह
विरतौ
भिक्षा
असन्निधिः
॥९३॥