________________
सभिते एसणासभिते, आयाणभंडमत्तनिक्खेवणासमिते, उच्चारपासवणखेलसिंघाणजल्लपारिद्यावणियासमिते, | मणगुत्ते वयगुत्ते, कायगुत्ते, गुत्तिदिए, गुत्तबंभयारी, चाई, लज्जू, धन्ने, तवस्सी, खंतिखमे, जितिदिए, सो. धिए अणियाणे, अवहिल्लसे, अममे, अकिंचणे, छिन्नग्गंथे, निरुवलेवे, सुविमलवरकंसभायणं व मुछतोए, | दान्त इन्द्रियविकारदमनात् , पुनः कीदृशः? आत्मनः परेषां वा हिते निस्तस्तत्परो हितकारीत्यर्थः, | अथ ईर्येत्यादिदशपदानि पूर्वोक्तार्थानि तथापि लेशार्थः (कथ्यते) ईर्यायां-द्रव्यभावगमने यतनावान् , भाषायां यतवान् , एषणायां गोचर्या यतनावान , आदाननिक्षेपणायां यतनावान् , वस्तु मात्रग्रहणनिक्षेपणयां समिती यतनावान् , उच्चार-पुरीयं, प्रश्रवणंमूत्रं, खेल:-श्लेष्मा, सिंधानकः घ्राणसंभवो मलः, जल्लः-शरीरमलः एतेषां द्वन्द्वः तेषां या पारिष्ठापनिका-उन्सर्जनं तस्यां यतनावान् , | निर्विकल्पादिना मनसा गुप्तः, संज्ञादिपरिहारेण यन्मौनावलम्बनं वाग्गुप्तः, उपसर्गादिप्रसंगेऽपि यस्तनोः स्थिरीभावः कायगुप्तः, अतएव
गुप्तेन्द्रियः त्रिधा निर्विकारत्वात् , गुप्तं-रक्षितं ब्रह्मचर्यशीलं विधा येन सः गुप्तब्रह्मचारी, त्यागी अतएव अतिशयेन लजालुः-लजावान् | P"च" पादपूरणे "लज्जादयासंयम बंभचेरं कल्लाणभागिस्स विसोही ठाणमिति वचनात्" धन्यः-श्लाघ्यः संयमधनयोग्यो
वा, तपस्वी प्रशस्ततपोयुक्तत्वात् , क्षान्त्या-उपशमेन क्षमः-समर्थः, जितेन्द्रियः, शोभितो गुणयोगात् शोधितो वा शुद्धकारीत्यर्थः, & अनिदानो-निदानरहितः, संयमान बहिःचारी, लेश्या अन्तःकरणं यस्य सोऽवहिर्लेश्यः, ममकारवर्जितोऽममः, अशिश्चिनो-निद्रव्या, है छिन्नग्रन्थः-त्रुटितस्नेहपाशः, पाठान्तरे छिन्नसोएत्ति-छिन्नशोकः, अथवा छिन्नश्रोतस्तत्र श्रोतो द्विया, द्रव्यश्रोतो भावनोतच, तत्र | द्रव्यश्रोतो नद्यादिप्रवाहः, भावश्रोतश्च संसारसमुद्रपात्य शुभोलोकव्यवहारः, स छिन्नो येन स तथा ! पुनः कीदृशो ? निरुपलेपः-अवि
२०8050300-345
SARS550
-560