Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 223
________________ CHOREOGRESCRROCROCHURES दंस-मसग-सीय-परिरवणट्ठयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण णिचं पडिलेहणपष्फोडणप. | मजणाए अहो य राओ य अप्पमत्तण होइ सततं निक्खिवियव्वं च गिण्हियव्वं च भायणभंडोवहि उवकरणं, है ___एवं से संजते, विमुत्ते, निस्संगे, निप्परिग्गहराई, निम्ममे, निन्नेहबंधणे, सव्वपावविरते, वासीचंदणसमा. ४ णकप्पे, समतिणमणिमुत्तालट्टकंचणे समे, य माणावमाणणाए समियरते, समितरागदोसे, समिए, समितीसु तथा वातातपदंशमशकशीतपरिरक्षणार्थ तथा उपकरणं-रजोहरणादिकं रागद्वेषरहितं यथा भवति तथा परिहर्तव्यं-मोक्तव्यमिहै त्यर्थः । तथा एतेषां-पात्रादीनां उपकरणानां रक्षणहेतुपरिमाणादिकं बृहत्कल्पवृत्ति-प्रवचनसारोद्धार-पिण्डनियुक्तिवृत्यादिभ्योऽवसेयं, संयतेन-साधुना नित्यं-सदा तथा प्रतिलेखना-प्रत्युपेक्षा निरीक्षणं, प्रस्फोटनं धूननं उभाभ्यां सह प्रमार्जना-रजोहरणादिक्रिया सा ४ तथा तस्या, अहोरात्रिदिन अप्रमत्तेन-अप्रमादिना भवितव्यं सततं-निरन्तरं यतः "अम्भस्थ विसोहिए उवगरणं बाहिरं परिहरंतो। अपरिग्गहोत्ति भणिओ जिणेहिं तिलुकदंसीहिं" १, निक्षिप्तव्यं-भूमादौ मोक्तव्यम् , गृहीतव्यं चेति किं तदित्याह भाजन-मांड-उपधि-उपकरणं एवमनेन प्रकारेण संयतः-संयमी, विमुक्तः-त्यक्तधनादिः निःसंगोऽभिष्वङ्गवर्जितः, निर्गतपरिग्रहरुचिर्यस्य स तथा, निर्ममो | "ममेति" शब्दवर्जितः ममत्वरहितः, निर्गतस्नेहबन्धनः, सर्वपापविरतः, वास्या-छेदनोपकरणायां अपकारिणि चंदने उपकारके च समानस्तुल्यः कल्पः-समाचारो-मानसिकविकल्पो यस्य स तथा द्वेषरागविरहित इत्यर्थः, समा-उपेक्षणीयत्वेन तुल्या सृणमणिमुक्ता यस्य स तथा, लेष्टुः-दृषत् प्रस्तरः काञ्चनं-सुवर्ण तत्रापि समभावः, समश्च हर्षदैन्याभावात् , मानेन पूजया सहापमानेन न्यकारो %20MATAASSURA

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252