Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 221
________________ SOURCESASARASA द्र भिक्खेण वटियव्वं, जंपिय समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पन्न वाताहिकपि | त्तसिंभअतिरित्तकुविय तह सन्निवातजाते, व उदयपत्ते, उज्जलबलविउलकवडपगाढदुक्खे, असुभकडुयफरुसे, चंडफलविवागे, महन्भए, जीवियंतकरणे, सबसरीरपरितावणकरे, न कप्पती तारिसेवि तह अप्पणो व्युत्पत्या तादृशेन भैक्ष्येण वर्तितव्यम , यदपि च औषधादि तदपि संनिधीकर्तुं न कल्पते, यस्य साधोः-श्रमणस्य सुविहितस्यअपार्श्वस्थस्य, "तु" क्यिालङ्कारे कदेत्याह-गो-ज्वरादिः स चासौ आतङ्को-भयं-कृच्छ्रजीवितकारी तत्र, बहुप्रकारे-विविधे, | समुत्पन्ने-जाते, तथा वातादिकं तदादिकं पित्तसिंभयोर्वायुश्लेष्मणोः अतिरिक्तेन-आधिक्येन कुपितकोपस्तं तथा महान् यः सन्नि पात:-त्रिदोषजः तज्जाते-सत्यपि एतेषां द्वन्द्वः, तथा उदयप्राप्ते-उदिते प्रकटिते सति, उज्ज्वल-सुखलेशवजितं बलवत् कष्टेनापसर४ाणीयं विपुलं-बहुकालवेद्यं, त्रितुलं वा-ग्रीन-मनःप्रभृतीन तुलां आरोपयति कष्टावस्थीकरोति इति त्रिकुलमित्यपि पाठः। अतएव कर्कशद्रव्यमिवाऽनिष्टं प्रगाढं-प्रकर्षवत् यत्पुनरेवमसुख यत्र तत्तथा तत्र, किंभूतेत्याह, अत एव अशुभः-असुखो वा कटुकः-कटुकद्रव्यवत् अनिष्टः परुषो यत्र दारुणश्चण्डः फलं-विपाको दुःखानुबंधिलक्षणो यस्य तत्तथा-तत्र, महद्भयं-इह लोकादियस्य तत्तथा तत्र, किं बहूत्या, जीवितांतकरः, सर्वशरीरपरितापनकारक, न कल्पते-न युज्यते, तादृशेऽपि-रोगातकादौ सोढुं न शक्यते तेन कारणेन पुष्टालम्बनं विना ज्ञानाचाराधनाथं सालंबनस्य कल्पतेऽपि यतः___काहं अछित्तिं अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं । गण वणीइए सारविस्सं सालंयसेवी समुवेई मोक्व म् १ इति वचनात् । HA9+USHAHISHOULOUS

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252