Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
ज्ञान०वि०
प्रश्न० व्या० वृत्ति
॥९३॥
परस्स वा ओसहभेसज्जं भत्तपाणं च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवति भायणभंडोवहिउवकरणं पडिग्गहो पादबंधणं पादकेसरिया पाठवणं च पडलाई तिन्नेव रत्ताणं च गोच्छओ तिनव य पञ्चवा रयोहरण-चोलपट्टक-मुहणंतकमादीयं एयंपिय संजमस्स उववूहणट्टयाए वायायव
आत्मनेपरस्मैपदनिमित्तं औषधं, भैषज्यं, भक्तपानं च तदपि संनिधीकृतं - संचयीकृतं परिग्रहविरतत्वात् यद्यपि श्रमणस्य - साधोः सुविहितस्य " तु" शब्दो भाषामात्रसूचकार्थः, पतद्गृहधारिणः सपात्रस्य भवति । भाजनं पात्रं, भाण्डं मृण्मयं तदेव उपधिकःऔधिक उपकरणादि - औपग्रहिकं अथवा भाजनं भांडं उपधिश्च इत्येवंरूपं उपकरणं एतदेवाह, पतद्गृहशब्देन पात्राणि उपलक्ष्यते १ पात्र बन्धनं - डोलिकारूपं २ पात्रकेसरिका या पात्रप्रमार्जिनी पोत्तिका ३ पात्रस्थापनं यत्र कंबलखंडे पात्रं निधीयते, पडलकानि च - भिक्षावसरे पात्रप्रच्छादनकानि वत्रखण्डानि, तिनेवत्ति तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्त्येव अन्यथा पञ्च सप्तापि भवन्ति । रजस्त्राणं पात्र वेष्टनवस्त्रं, गोच्छकः - पात्र वस्त्र आच्छादनरूपः श्रय एव प्रच्छादाः द्वौ सौत्रिकौ तृतीय और्णिकः, रजोहरणंप्रतीतं धर्मध्वजं ऋषिचिह्नं तं चोलपट्ट:-परिधानवस्त्रं, मुखानन्तर्क- मुखवस्त्रिका एतेषां द्वन्द्वः तत एतानि आदिर्यस्य तत्तथा एत. सर्व अपि संयमस्य उपबृंहणत्वात् उपष्टंभार्थं न परिग्रहसंज्ञया यतः -
जं पिवत्थं च पायं वा, कंबलं पायपुच्छणं, तंपि संजमलज्जट्टा, धारंति परिहरति य १
न सो परिग्गहो बुत्तो नायपुत्त्रेण ताइणा, मुच्छा परिग्गहो वृत्तो इइ वृत्तं महेसिणा २ इत्यादि
1919
पश्चम
संवरद्वारे
परिग्रह
विरतौ
भिक्षा
असन्निधिः
॥९३॥

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252