Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
पनाम संवरद्वारे परिग्रह विरतौ भिक्षा असन्निधिः
शान०वि०
अह केरिसयं पुणाइ कप्पति?, जंतं एक्कारसपिंडवायसुद्धं, किणण-हणण-पयण-कयकारियाणुमोयणप्रश्न०व्या है
| तवकोडीहिं सुपरिसुद्धं, दसहि य दोसेहिं विप्पमुक्कं, उग्गमउप्पायणेसणाए सुद्धं, ववगयचुयचवियचत्तदेह, प्रति काच फासुयं ववगयसंजोगमणिंगालं, विगयधूम, छट्ठाणनिमित्तं, छकायपरिरक्खणट्ठा हणि हणिं फासुकेण
___अथ-पुनः कीदृशं किंविधं सत् पुनः कल्पते-संगच्छते साधूनामिति यत् तत् पिण्डं तदाह-एकादशोत्तरपिंडपातशुद्ध-आचारस्य ॥९२॥ द्वितीयश्रुतस्कन्धस्य प्रथमपिण्डेषणाध्ययने एकादश उद्देशादिभिः पिण्डपातेस्तैः शुद्धं-निर्दोषम् , पुनः कीदृशं ? किणण-मूल्यादिना, है
हननं-शस्त्रादिच्छेदनेन, पचनं-पाकादिना, तथा कृतकारितानुमोदनानि स्वयं करणकारणानुमतयः तानि तथा त एव नव कोव्यो |विभागैः कृत्वा सम्यग् परिशुद्धं-निर्दोष, दशभिश्च-शङ्कितादिदोषः विप्रमुक्तं-रहितं, आधाकर्मादय उद्गमदोषाः षोडश दायकादुत्प| यंते, धात्र्यादय उत्पादना दोषा षोडश ग्राहकादुत्पद्यन्ते, एषणा गवेषणाभिधाना दोषा दश उद्गमोत्पादनैषणा तया शुद्धं, पुनः कीदृशं ? | व्यपगतो-गतः चेतनपर्यायादचेनत्वं प्राप्त, च्युतं-जीवनादिक्रियया विच्युतं-तेभ्य एव आयुःक्षयेण, भ्रंशित-त्यक्तदेहं परित्यक्तसंसर्गसमुत्थशक्तिजनिताशनादिपरिणामा एवं यत्तत् तथा, चः-समुच्चये, प्रासुकं-निर्जीवं पूर्वोक्तं कल्पत इति ग्रहीतुं, व्यपगतसंयोगमनंगारं विगतधूमं चेति पूर्वव्याख्यातमेव षट्स्थानकनिमित्तं यस्य भक्ष्यस्य तत्तथा, तानि चामूनि
'वेयण १ वेयावच्चे २ इरियट्ठाएय ३ संजमट्ठाए ४ तह पाणिवित्तीयाए ५ छटुं पुण धम्मचिंताए ६१, तथा षटकायपरिरक्षणार्थ इति व्यक्तं, अहनि अहनि-प्रतिदिनं सदापीत्यर्थः, प्रकर्षण गताः असवः-प्राणाः यस्मिबिति प्रासुकं १ पिंडनियुक्ति गाथा ६६२
4 445 455 %%%%%
RRRRRRR
॥९२॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252