SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पनाम संवरद्वारे परिग्रह विरतौ भिक्षा असन्निधिः शान०वि० अह केरिसयं पुणाइ कप्पति?, जंतं एक्कारसपिंडवायसुद्धं, किणण-हणण-पयण-कयकारियाणुमोयणप्रश्न०व्या है | तवकोडीहिं सुपरिसुद्धं, दसहि य दोसेहिं विप्पमुक्कं, उग्गमउप्पायणेसणाए सुद्धं, ववगयचुयचवियचत्तदेह, प्रति काच फासुयं ववगयसंजोगमणिंगालं, विगयधूम, छट्ठाणनिमित्तं, छकायपरिरक्खणट्ठा हणि हणिं फासुकेण ___अथ-पुनः कीदृशं किंविधं सत् पुनः कल्पते-संगच्छते साधूनामिति यत् तत् पिण्डं तदाह-एकादशोत्तरपिंडपातशुद्ध-आचारस्य ॥९२॥ द्वितीयश्रुतस्कन्धस्य प्रथमपिण्डेषणाध्ययने एकादश उद्देशादिभिः पिण्डपातेस्तैः शुद्धं-निर्दोषम् , पुनः कीदृशं ? किणण-मूल्यादिना, है हननं-शस्त्रादिच्छेदनेन, पचनं-पाकादिना, तथा कृतकारितानुमोदनानि स्वयं करणकारणानुमतयः तानि तथा त एव नव कोव्यो |विभागैः कृत्वा सम्यग् परिशुद्धं-निर्दोष, दशभिश्च-शङ्कितादिदोषः विप्रमुक्तं-रहितं, आधाकर्मादय उद्गमदोषाः षोडश दायकादुत्प| यंते, धात्र्यादय उत्पादना दोषा षोडश ग्राहकादुत्पद्यन्ते, एषणा गवेषणाभिधाना दोषा दश उद्गमोत्पादनैषणा तया शुद्धं, पुनः कीदृशं ? | व्यपगतो-गतः चेतनपर्यायादचेनत्वं प्राप्त, च्युतं-जीवनादिक्रियया विच्युतं-तेभ्य एव आयुःक्षयेण, भ्रंशित-त्यक्तदेहं परित्यक्तसंसर्गसमुत्थशक्तिजनिताशनादिपरिणामा एवं यत्तत् तथा, चः-समुच्चये, प्रासुकं-निर्जीवं पूर्वोक्तं कल्पत इति ग्रहीतुं, व्यपगतसंयोगमनंगारं विगतधूमं चेति पूर्वव्याख्यातमेव षट्स्थानकनिमित्तं यस्य भक्ष्यस्य तत्तथा, तानि चामूनि 'वेयण १ वेयावच्चे २ इरियट्ठाएय ३ संजमट्ठाए ४ तह पाणिवित्तीयाए ५ छटुं पुण धम्मचिंताए ६१, तथा षटकायपरिरक्षणार्थ इति व्यक्तं, अहनि अहनि-प्रतिदिनं सदापीत्यर्थः, प्रकर्षण गताः असवः-प्राणाः यस्मिबिति प्रासुकं १ पिंडनियुक्ति गाथा ६६२ 4 445 455 %%%%% RRRRRRR ॥९२॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy