Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
द्वितीय संवरद्वारे सत्यादि | भाषाभेदाः
मावि चन्द्रवन्मुखं एकदेशग्रहणेनेति १० दशधा सत्यवचनं । अथ प्रसङ्गादन्येऽपि भाषामेदा लिख्यन्ते-असत्याऽपि दशधा भाषाप्रश्न०व्या०ते कोहे? माणे२ माया३ लोभे४ पेज्जे५ तहेव दोसे य६ । हास७ भय८ अक्खाइय९ उवग्याइय णिस्सिया दसहा ॥१॥ वृत्ति
क्रोधनिःसृता क्रोधाद्विनिर्गता तस्य आशयदुष्टत्वात् सत्यं असत्यं वा ब्रूते तत्सर्व मृषा एव १ माननिःसृता पूर्वमननुभूतमप्यैश्चर्य
आत्मोत्कर्षख्यापनायऽनुभूतमस्माभिरपि बहूश इत्यादिरूपा २ मायानिःसृता यत्परवञ्चनाभिप्रायेण सत्यमसत्यं वा भाषते ३ लोभ॥४९॥ निःसृता लोभामिभूतः कूटतुलादिकृत्वाऽयथोक्तप्रमाणं वदति ४ प्रेमनिःसृता प्रेमवशात् यथाऽहं तव दासः पुत्र प्रति जनकस्त्वमि
त्यादिरूपा ५ द्वेषनिःसृता यत्प्रतिनिविष्टजगत्पूज्यतीर्थकरादीनामप्यवर्णवादं भावते ६ हास्यनिःसृता हास्यरसेन-क्रीडारसतोऽसमञ्जसं | भाषते ७ भयनिःसृता तस्करादिभयेनाऽसमञ्जसभाषणं निर्धनोऽहं ज्ञात्वा हीनो वा ८ आख्यायिकानिःसृता यथा-कथासु असंभाव्या| भिधानं मूलदेवादिवत् धूख्यिानवत् ९ उपघातनिःसृता चोरस्त्वमित्यभ्याख्यानरूपा १० इति असत्या भाषा दशधा ।
यद्यपि सत्यं भाषते तथापि दुष्टाशयत्वेनाऽनुबन्धविपाकोदयादसत्यमेवेति मृषा । अथ सत्यामृषा दशधा यथा
उप्पन मिस्सिया १ विगय २ तदुभय ३ जीवा४जीव ५ उभयमिस्सा ६।
अणंत ७ परित्ता ८ अद्धा९ अद्धद्धामिस्सिया १० दसमा ॥१॥ व्याख्या-तत्र उत्पन्नमिश्रिता यथा-कस्मिश्विग्रामे नगरे वा ऊनेषु अधिकेषु दारकेषु वा जातेषु दादरका अध अस्मिनगरे १ दशवकालिक हारिभद्रीयावृत्ति पृष्ठ २०९-१ गत गाथा तथा लोकप्रकाश पृष्ठ ३१२
ASHOKARISHRAIGARH
55AAAAAAE
॥४९॥
%

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252