Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 190
________________ |भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए वंभचेरगुत्ते ४। शान०वि० | प्रभ०व्या० | पंचमगं आहारपणीयनिद्धभोयणविवजते संजते सुसाह ववगयखीर-दहि-सप्पि-नवनीय-तेल्ल-गुल संवरद्वारे वृत्ति खंड-मच्छंडिक--महु-मज-मंस-खजक-विगतिपरिचत्तकयाहारे ण दप्पणं, न बहुसो, न नितिक, न सायसू. ब्रह्मचर्य पाहिकं, न खद्धं, तहा भोत्तव्वं जह से जायामाता य भवति, भावना ॥७ ॥ | तरत-सम्भोगादिकं पूर्वक्रीडितं द्युतादिकं तेन-विरतिनिवृत्तिसमितियोगेन भावितो वासितो भवति अन्तरात्मा-जीवः आरतमना विरतग्रामधर्मा जितेन्द्रियः ब्रह्मचर्यगुप्तो भवति, इति चतुर्थी भावना ४ । अथ पश्चमभावनावस्तु प्रणीतभोजनवर्जननाम तदाऽऽह-आहारोऽशनादिः स एवंविधस्त्याज्य इति योगः कीदृशः १ प्रणीतो गलत्स्नेहबिन्दुः स च स्निग्धभोजनं तस्य विवर्जको यः स तथा स एवंविधः संयतः-संयमवान् षद्कायरक्षावान् , सुसाधुः-निर्वाणयोग्यसाधनतत्परः, पुनः कीदृशः ? व्यपगता-अपगता क्षीरं-दुग्धं दधि तदेव स्त्यानीभूतं सर्पितं नवनीतं म्रक्षणं तैलं गुलखण्डं || मत्स्यंडिका पायखण्डा शर्करा वा मधु-मिष्टद्रव्यं क्षौद्रं वा, मद्य-मदिरा मांस-पिशित खाद्यकलक्षणं अवगाहिमादिभेदं यद्यपि | अमज्झमंसासिणो इति पाठात् साधुनामभक्षविकृतीनां त्याग एवमुक्तः, तथापि विकृतिसूत्रपाठत्वात् मद्यमांसायुक्तम् , अथवा पूर्व-८ भक्तानुस्मरणमपि भवति अतस्तत्परिहारार्थ सूत्रपाठानुक्रमो ज्ञेयः, एतेषां पदानां कर्मधारयः एतादृशो विकृतिकारि-विकारकारि । त्यक्त आहारो येन स तथा, न-नैव निषेधे दर्पणं-दर्पकारकं नैव भुञ्जते, उक्तव्यतिरेकादन्यदपि मदकारि नैव भुञ्जते, पुनः न बहुशो८ दिनमध्ये न बहुवारं, न नैत्यिक, न प्रतिदिनं, न च शाक-वनस्पत्यादि भवन्ति, न-पाधिकं शालनकं दालिप्रचुर नेत्यर्थः, तदपि मभक्षविकृतीनां त्याग एवमुक्त, ना कर्मधारयः एतादृशो विकृतिकारिबी -12 ॥७॥ PARHOES

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252