Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
ॐ
प्रश्नच्या वृत्ति
*SUS
पश्चम संवरद्वारे रागादिआशातना न्तानां वर्णन
॥८८॥
A STUSPUSISAHAUS
द एकातियं करेसा एक्कुत्तरियाए वड्डिए तीसातो जाव उ मवे एकाहिका विरतीपणिहीसु, अविरतीसु य एवमादि
सु बहूसु ठाणेसु, जिणपसाहिएसु, अवितहेसु, सासयभावेसु, अवट्ठिएसु संकं कंखं निराकरेत्ता सद्दहते सासणं मवदतः २२ हे आर्य ग्लानं किं न प्रतिचरसीत्याद्युक्ते त्वमेव किं न तं प्रतिचरसीत्यादि भणतः २३ गुरौः धर्म कथयति सति अन्य मनस्कतां भजतो नानुमोदयतः २४ कथयति गुरौ न सरसीति वदतः २५ धर्मकथामाछिंदतः २६ भिक्षावेला वर्तते इत्यादि वचनतः पर्षदां भिंदानस्य २७ गुरोः पर्षदोऽनुत्थितायास्तथैव व्यवस्थितायाः खदक्षत्वं जनयतो धर्म कथयतः २८ गुरोः संस्तारके निषीदतः
२९ गुरोः संस्तारके पादघट्टनं कुर्वतः ३० उच्चासने निषीदतः ३१ समासने निषीदतः ३२ गुरौ किश्चित्पृच्छति तत्र स्थितस्यैवोत्तरं 50 ददतः३३ इति त्रयस्त्रिंशदाशातना उक्ताः त्रयस्त्रिंशत्सुरेन्द्राः विंशतिभवनपतिषु दश वैमानिकेषु द्वौ ज्योतिष्केषु, चंद्रसूर्याणाम६ संख्येयत्वेऽपि जातिग्रहणात् द्वावेव विवक्षितौ, एको नृदेवश्चक्रवर्ती जात्यापेक्षया इति त्रयस्त्रिंशत् इयं सङ्ख्या वक्ष्यमाणसूत्रगत्या न |
प्रतीयते तथापि ग्रन्थान्तरादवसेयेति. । एवमेकत्वादिसंख्योपेता असंयमादयो भावा भवन्ति, किंभूतेषु ? एतेषु आदिम-प्रथमं एकादिक-एकद्वित्र्यादिकं
किं कृत्वा सङ्ख्या-सङ्खयाविशेषत्वं विधाय एकोत्तरिकया वृद्ध्या इति गम्यते वर्द्धितेषु संख्याधिक्यं प्राप्तेषु कियन्ती संख्यां यावदहै द्धितेषु इत्याह-तेत्तीसेत्ति यावत्रयस्त्रिंशद्भवति तावद्वक्तव्यम् , एकाधिकासु संख्यासु शंकादि निराकृत्यः शासनं श्रद्दधते स श्रमण इति
संबंधः। तथा विरतयः प्राणातिपातादिविरमणानि प्रणिधानानि विशिष्टैकाग्रत्वानि तेषु, अविरतेषु अविरमणेषु, अन्येषु च उक्त व्यतिरिक्तेषु एवमादिकेषु एवं प्रकारेषु बहुषु स्थानेषु पदार्थेषु संख्येयेषु चतुस्त्रिंशदादि यावद्वहुसंख्येयेषु, जिनशासितेषु-जिनप्रणीतेषु
ॐॐॐॐॐॐॐॐॐ
॥८८॥

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252