Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 214
________________ ज्ञान०वि० प्रश्न०व्या० वृचि ॥८९॥ ल्लववरंकुरधरो, बहुगुणकुसुमसमिद्धो, सीलसुगंधो, अणण्हवफलो, पुणो य मोक्खवरबीजसारो, मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ, संवरवरपादपो चरिमं संवरदारं । जत्थ न कप्पर गामागर - नगर - खेड - कब्बड - मडंब - दोण - मुह-पट्टणा - समगयं च किंचि अप्पं व बहुं व विस्तीर्ण यद्यशः - ख्यातिस्तदेव निचितो - निविडः पीनः- पीवरो महान् सुजातः - सुनिष्पन्नः स्वन्धो यस्य सः तथा पुनः कीदृशः ? पंचमहाव्रतान्येव विशालाः - विस्तीर्णाः शाला:- स्कन्धशाखाः यस्य स तथा । पुनः कीदृशः ? भावना एवानित्यत्वादि त्वक् यस्य सः | तथा, पुनः कीदृशः ९ ध्यानं च शुभयोगाश्च धर्मध्यानादि सद्वधापाराः ज्ञानं च - बोधविशेषः तान्येव पल्लववरांकुराः - प्रवालप्रवरप्ररोहांस्तान् धारयतीति यः स तथा सर्वत्र कर्मधारयः । बहवो ये गुणाः शुभफलरूपा वाऽतएव कुसुमानि तैः समृद्धो जातसमृद्धियः स | तथा, शीलं - ब्रह्म तथा ऐहिकफलानपेक्षप्रवृत्तिरेव वा सदाचारं समाधानं वा तदेव सुगन्धः -सद्गन्धो यत्र स तथा, अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा, अथवा अनाश्रवो वचनस्थितत्वं तदेव फलं यस्य आज्ञाफल इत्यर्थः पुनः कीदृशः १ पुनः पुनर्वरबीजं - बोधिस्तदेव सारं मिंजालक्षणो यस्य स तथा, मंदरगिरिः - मेरुधराधरस्तस्य शिखरे या चूलिका चूडा तथा इव सा इव, अस्य - प्रत्यक्षस्य मोक्षवरे - भावमोक्षे सकलकर्मक्षयलक्षणे गंतव्ये मुक्तिरेव निर्लोभता यो मार्गः तस्य शिख| रभूतः - शेखरकल्पः कोऽसौ इत्याह संवर एव-आश्रवनिरोध एव वरपादपः पंचप्रकारस्याऽपि संवरस्य उक्तरूपस्येति ज्ञेयं अथ चरिमं संवरद्वारं उपसंहरन्नाह - चरमं संवरद्वारं- आश्रवनिरोधमुखं इति पुनर्विशेषयति यत्र संवरद्वारे - परिग्रहविरमणलक्षणे | सति न कल्पते- न युज्यते परिगृहीतुं इति संबंधः किं तत् इत्याह- प्रामागारनगरखेटक कर्बट मडंबद्रोणमुखपत्तनाश्रमगतं वा एतेषां * पश्चम संवरद्वारे परिग्रह विरतौ संवरपादपः ॥८९॥

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252