Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 215
________________ अणुं व थूलं व तसथावरकायदव्वजाय मणसावि परिघेत्तुं ण हिरन्नसुवन्नखेत्तवत्थु, न दासीदासभयकपेसहहै यगयगवेलगं च, न जाणजुग्गसयणाइ, ण छत्तकं, न कुंडिया, न उवाणहा, न पेहुणवीयणतालियंटका, ण यावि अय-तउय-तंब-सीसक-कंस-रयत-जातरूव-मणि-मुत्ताधार-पुडक-संख-दंत-मणि-सिंगसेल-काय-वरचेलपदानां व्याख्यानं पूर्व व्याख्यातमस्ति किश्चित् इति अनिर्दिष्टवरूपं सामान्यं सर्वमेव इत्यर्थः अल्पं वा मूल्यतः बहुं वा मूल्यतः, | एवं अणुं वा-स्तोकप्रमाणं, स्थुलं वा-महत्यमाणं, त्रसकायरूपं शंखादि सचेतनं अचेतनं वा, एवं स्थावरकायरूपं रत्नादिद्रव्यजातं वा चेतसापि आस्तां कायेन परिगृहीतुं न कल्पते । एतदेवाह-न-निषेधे हिरण्यं अघटितसुवर्ण रूप्यं सुवर्ण खर्ण क्षेत्र सेतुकेतूभया| मकस्त्रयं, वास्तु-गृहं खातोच्छ्रितोभयात्मकं गृहीतुं, न निषेधे दास:-कर्मकरः, दासी-कर्मकरी, भृतको-मूल्यक्रीतो दासः, प्रेष्यो -प्रामादौमोचनयोग्यः, हया:-अश्वाः, गजाः-हस्तिनः, गव्याः-गोधनम् , एलकं-अजादयो न कल्पते । न-निषेधे यानं-शकटं | रथादि, युग्यं आसनानि गोल्लदेशप्रसिद्धानि यानयुग्यासनानि, न-निषेधे छत्रक-आतपवारणं, न कुण्डिका-कमंडलूः, न उपानहः पादरक्षणानि, न पेहुणानि-मयूरपिच्छव्यंजनानि,न तालवृन्तकं व्यंजनादीनि, अन्यनिष्पन्नानि, न चापि निषेधे अन्यदपि अयो-लोहं, | तानं त्रपु-वंगं सीसकं काश्यं प्रतीतं, रजतं-रूप्यं, जातरूपं सुवर्ण, मणयश्चन्द्रकान्ताद्याः, मुक्ताधारपुटकं-शुक्तिसंपुटं शङ्खस्त्रिरेखः, | दंताः प्रतीतास्तदेवमणिः प्रधानगजदंताः, अथवा दंतजो मणिः, नरमादादिमुक्तारूपं शृङ्ग-विषाणं, शैलाः पाषाणाः, काचवरः, -प्रधानकाचः, पाठान्तरे 'लेसेत्ति इति पाठः तत्र श्लेषद्रव्यं कचवरानिष्पन्न प्रधानवस्तु चेलं-वस्त्रं, चर्म-अजिनं, एतेषां द्वन्द्वः एतानि १ त इति भाषा।

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252