________________
अणुं व थूलं व तसथावरकायदव्वजाय मणसावि परिघेत्तुं ण हिरन्नसुवन्नखेत्तवत्थु, न दासीदासभयकपेसहहै यगयगवेलगं च, न जाणजुग्गसयणाइ, ण छत्तकं, न कुंडिया, न उवाणहा, न पेहुणवीयणतालियंटका, ण यावि
अय-तउय-तंब-सीसक-कंस-रयत-जातरूव-मणि-मुत्ताधार-पुडक-संख-दंत-मणि-सिंगसेल-काय-वरचेलपदानां व्याख्यानं पूर्व व्याख्यातमस्ति किश्चित् इति अनिर्दिष्टवरूपं सामान्यं सर्वमेव इत्यर्थः अल्पं वा मूल्यतः बहुं वा मूल्यतः, | एवं अणुं वा-स्तोकप्रमाणं, स्थुलं वा-महत्यमाणं, त्रसकायरूपं शंखादि सचेतनं अचेतनं वा, एवं स्थावरकायरूपं रत्नादिद्रव्यजातं
वा चेतसापि आस्तां कायेन परिगृहीतुं न कल्पते । एतदेवाह-न-निषेधे हिरण्यं अघटितसुवर्ण रूप्यं सुवर्ण खर्ण क्षेत्र सेतुकेतूभया| मकस्त्रयं, वास्तु-गृहं खातोच्छ्रितोभयात्मकं गृहीतुं, न निषेधे दास:-कर्मकरः, दासी-कर्मकरी, भृतको-मूल्यक्रीतो दासः, प्रेष्यो -प्रामादौमोचनयोग्यः, हया:-अश्वाः, गजाः-हस्तिनः, गव्याः-गोधनम् , एलकं-अजादयो न कल्पते । न-निषेधे यानं-शकटं | रथादि, युग्यं आसनानि गोल्लदेशप्रसिद्धानि यानयुग्यासनानि, न-निषेधे छत्रक-आतपवारणं, न कुण्डिका-कमंडलूः, न उपानहः
पादरक्षणानि, न पेहुणानि-मयूरपिच्छव्यंजनानि,न तालवृन्तकं व्यंजनादीनि, अन्यनिष्पन्नानि, न चापि निषेधे अन्यदपि अयो-लोहं, | तानं त्रपु-वंगं सीसकं काश्यं प्रतीतं, रजतं-रूप्यं, जातरूपं सुवर्ण, मणयश्चन्द्रकान्ताद्याः, मुक्ताधारपुटकं-शुक्तिसंपुटं शङ्खस्त्रिरेखः, | दंताः प्रतीतास्तदेवमणिः प्रधानगजदंताः, अथवा दंतजो मणिः, नरमादादिमुक्तारूपं शृङ्ग-विषाणं, शैलाः पाषाणाः, काचवरः, -प्रधानकाचः, पाठान्तरे 'लेसेत्ति इति पाठः तत्र श्लेषद्रव्यं कचवरानिष्पन्न प्रधानवस्तु चेलं-वस्त्रं, चर्म-अजिनं, एतेषां द्वन्द्वः एतानि
१ त इति भाषा।