SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ * शान०वि० * प्रश्न०व्या० परिग्रह * ॥९ ॥ चम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजणणाई परियड्डेउं गुणवओ न यावि पुप्फफलकंदमूलादियाई सणसत्तरसाई सव्वधन्नाइं तिहिवि जोगेहिं परिघेत्तुं ओसहभेसजभोयणट्टयाए संजएणं, किं कारणं?, अप पञ्चम संवरद्वारे रिमितणाणदंसणधरेहिं, सीलगुणविणयतवसंजमनायकेहिं, तित्थयरेहिं, सव्वजगज्जीववच्छलेहिं, तिलोयमहिएहिं, विरतौ अथवा एतेषां सत्कानि यानि पात्राणि-भाजनानि तानि, तथा महार्हाणि-महाया॑णि अन्यान्यपि इत्यर्थः, परस्य-अन्यस्य, अध्युप- 15 भिक्षा पातः-ग्रहणैकाग्रचित्तता लोभ-मूर्छाजनकानि यानि तानि परिकर्षयितुं-परिवर्द्धयितुं परिपालयितुं कस्य गुणवता (तो) मूल गुणा | असन्निधिः दिसंपन्नस्य भिक्षोरिति शेषः। न चापि गृहीतुं कल्पते, पुष्पफलकंदमूलादिकानि-वनस्पत्यादिशाकजातानि सनः सप्तदशो वीह्यादीनां तानि सनसप्तदशकानि सर्वधान्यानि गृहीतुंन कल्पते, जव १ गोधूम २ व्रीहि ३ कंगू ४ मग ५ मास ६ निष्पाव७ आढकी ८ कुलत्थ ९ राजमाष १० कलाद ११ त्रिपुटक १२ चनक १३ राल १४ लद्दा १५ अलसी १६ शण १७ इत्यादीनि | | धान्यानि त्रिभिरपि योगैः मनःप्रभृतिभिः न कल्पते गृहीतुं, किमर्थ तदाह औषधभैषज्यभोजनार्थाय, तत्र औषधं एकजात्यादि| एकजातीयं झूठयादि भैषज्यं चूर्णादि, तथा औषधं एकांग, भैषज्यं द्रव्यसंयोगरूपं संयतेन-साधुना इति तृतीयार्थे षष्ठी संयतस्यसाधोः को हेतुः-किं कारणं, कैरुच्यते न कल्पनीयं, तदाह-अपरिमितज्ञानदर्शनधरैः सर्वविद्भिः, शीलं-समाधानं चित्तस्य गुणाःमूलगुणादयः, विनयोऽभ्युत्थानादिकः, तपःसंयमौ प्रतीतौ तान्नयति-वृद्धि प्रापयति ये ते तथा तैः, तीर्थकरैः-शासनप्रवर्तकः, ॥९ ॥ सर्वजगजीव(वानां)-त्रैलोक्यजीवानां वात्सल्यभूता (तैः)-हितचिंतकत्वात् बन्धुकल्पैरित्यर्थः, त्रैलोक्यमहितैः-त्रिभुवनपूज्यैः SHAIR
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy