SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 5 जिणवरिंदेहिं एस जोणी जंगमाणं दिट्ठान कप्पड़, जोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदण कुम्मास-गंज-तप्पण-मथु-भुजिय-पलल-सूप-सक्कुलि-बेढिम-वरसरक-चुन्न-कोसग-पिंड-सिहरिणि-वमोयग-खीर-दहि-सप्पि-नवनीत-तेल्ल-गुल-खंड-मच्छंडिय-मधु-मन-मंस-खजक-वंजण-विधिमादिकं पणीयं जिना:-छद्मस्थवीतरागास्तेषां वरा:-केवलिनः तेषां इन्द्राः तीर्थकरनामकर्मोदयवर्तित्वात् येते तथा तैः, एषा-पुष्पफलधान्यरूपा, योनिः-उत्पत्तिः जङ्गमानां-त्रसानां इत्यों दृष्टा-उपलब्धा केवलज्ञानेन ततश्च न कल्पते, कस्माद्धेतोरित्याह योनिसमुच्छेदो-योनिविध्वंसः कत्तुं इति गम्यते, परिग्रहे औषध्याधुपयोगे च तेषां अवश्यं ध्वंसो भावीति ज्ञेयं, तेनैव कारणेन वर्जयन्ति-परिहरंति पुष्पफलादिकं सर्व पूर्वोक्तं, क इत्याह श्रमणसिंहाः-मुनिपुङ्गवाः । यदपि च ओदनादि तदपि च न कल्पते । ४ संनिधीकर्तुं सुविहितानामिति गम्य, तत्र ओदनं-कूरः, कुल्माषाः-माषाः, ईपत्खिन्ना मुद्गादय इत्यन्ये गंजो-भोज्यविशेषः, तर्पणः ६ सत्यु मंथुत्ति-बदरादिचूर्णः, भुजियत्ति-भ्रष्टं धान्यम् , पललंत्ति-तिलपिष्टम् सूर्पा-मुद्गादिदालिजन्यो विकारः, शष्कुली-तिलपर्पटिकाविकारः वेष्टिमाः-कुङ्कणदेशपसिद्धाः, वरसारकाणि-चूर्णकोशकानि च रूढिगम्यानि तत्र फलपत्रादिविकारजन्यं भक्ष्यं वरसारकाणि, पिष्टप्रमुखविकारजन्यानि चूर्णकोशान्यपि इति वृद्धवाः, पिंडा-गुडादिपिण्डाः, शिखरणी-गुडमिश्रदधि वट्टत्ति-घनतीमनं दहीवडादि, मोदकं प्रतीतम् , क्षीरं-दुग्धम् , दधि, सर्पि-धृतम् , नवनीतं-म्रक्षणं, तेलं, गुर्ड, खंडं च प्रतीतम् मत्स्यंडिका-खंडविशेषः, मधुमद्यमांसकानि प्रतीतानि, तत्र मधु त्रिधा कुत्तिमाक्षिकभ्रामरीकं, मद्यं विधा काष्टपिष्टोद्धवं, मांसं त्रिधा जलस्थलखचरोद्भवं, चर्म वा, १ जोष इति भाषा दिक सर्व पूर्वोक्त पूरा, कुस्मापन-तिलपिष्टम् प्रत्ययानि तत्र फलपत्राव बत्ति घनती विशेषा, मधु, 5555
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy