________________
ज्ञान०वि०
प्रश्न०व्या०
वृत्ति
॥९१॥
৬%%%%
उवस्सए परघरे व रन्ने न कप्पती तंपि सन्निहिं काउं सुविहियाणं, जंपिय उद्दिठवियरचियगपज्जवजातं पकिपण - पाउकरण- पामिचं, मीसकजायं, कीयकडपाहुडं च दाणट्ठपुन्नपगडं समणवणीमगट्टयाए वा कयं, पच्छाकम्मै, खाद्यानि - अशोकवर्त्तयः व्यञ्जनानि - तक्रादीनि शालनकादीनि वा एतेषां द्वन्द्वः एतेषां विहिमाइयं-विधिरचना - पाकविशेषरचनाप्रणीतं प्रापितं स्त्रिग्धं वा उपाश्रये - वसतौ परगृहे वा अरण्ये-अटव्यां न कल्पते-न संगच्छते, तदपि संनिधीकर्तुं यदुक्तं
बिडमुब्भेइम लोणं तिल्लं सपि च फाणियं ण ते संनिहिमिच्छन्ति नायपुत्तवओरया || १|| इति चह भावं कर्तुं इति शेषः, सुविहितानां परिग्रहवर्जने शोभनानुष्ठानानां सुसाधूनां यदपि च उद्दिष्टादिरूपं ओदनादि न कल्पते तदपि परिगृहीतुं सम्बन्धः | इत्याह-उद्दिष्टं नाम यावदर्थिकान् पाखण्डिनः श्रमणान् - साधून चोद्दिश्य दुर्भिक्षापगमादौ यद्भिक्षावितरणं तदुद्देशिकमुद्दिष्टं, स्थापितं प्रयोजने याचिंतं गृहस्थेन तदर्थं स्थापितं यत्तत् एवं रचितकं मोदकचूर्णादि साध्याद्यर्थ प्रताप्य पुनर्मोदकतया रचितं पर्यवोSवस्थान्तरं जातो यत्र तत् पर्यवजातं अयमुद्देशिकभेदः कूरादिकं उद्धरितं दध्यादिना विमिश्र करंबादिकं पर्यायान्तरमापादितमित्यर्थः कृताभिधानः । प्रकीर्ण-विक्षिप्तं छर्दितपरिशाटीत्यर्थः अनेन छर्दिताभिधानदोष उक्तः । पाउकरणंति - प्रादुष्क्रियते अंधकारापवरकादेः साध्यर्थं बहिःकरणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत्प्रादुष्करणं, प्रामित्यकं - अन्योन्यं पालयित्वा यद्दीयते तत्, मिश्रजातंसाध्वर्थ गृहस्थार्थं वाssदित उपस्कृतं क्रयेण मूल्येन क्रीतं साधुदानायेति क्रीतकृतं प्रभूतप्राभृतकं साधुदानार्थ सङ्घडीपूर्व घा पश्चात् ततः पदत्रयस्य कर्मधारयः, वा शब्दः पूर्ववाक्यापेक्षया विकल्पार्थः, तथा दानमर्थो यस्य तद्दानमर्थ, पुण्यमेव अर्थो यस्य तत् १ खाजां इति भाषा
4646
पश्चम
संवरद्वारे परिग्रह
विरतौ
भिक्षा असन्निधिः
॥९१॥