Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 216
________________ * शान०वि० * प्रश्न०व्या० परिग्रह * ॥९ ॥ चम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजणणाई परियड्डेउं गुणवओ न यावि पुप्फफलकंदमूलादियाई सणसत्तरसाई सव्वधन्नाइं तिहिवि जोगेहिं परिघेत्तुं ओसहभेसजभोयणट्टयाए संजएणं, किं कारणं?, अप पञ्चम संवरद्वारे रिमितणाणदंसणधरेहिं, सीलगुणविणयतवसंजमनायकेहिं, तित्थयरेहिं, सव्वजगज्जीववच्छलेहिं, तिलोयमहिएहिं, विरतौ अथवा एतेषां सत्कानि यानि पात्राणि-भाजनानि तानि, तथा महार्हाणि-महाया॑णि अन्यान्यपि इत्यर्थः, परस्य-अन्यस्य, अध्युप- 15 भिक्षा पातः-ग्रहणैकाग्रचित्तता लोभ-मूर्छाजनकानि यानि तानि परिकर्षयितुं-परिवर्द्धयितुं परिपालयितुं कस्य गुणवता (तो) मूल गुणा | असन्निधिः दिसंपन्नस्य भिक्षोरिति शेषः। न चापि गृहीतुं कल्पते, पुष्पफलकंदमूलादिकानि-वनस्पत्यादिशाकजातानि सनः सप्तदशो वीह्यादीनां तानि सनसप्तदशकानि सर्वधान्यानि गृहीतुंन कल्पते, जव १ गोधूम २ व्रीहि ३ कंगू ४ मग ५ मास ६ निष्पाव७ आढकी ८ कुलत्थ ९ राजमाष १० कलाद ११ त्रिपुटक १२ चनक १३ राल १४ लद्दा १५ अलसी १६ शण १७ इत्यादीनि | | धान्यानि त्रिभिरपि योगैः मनःप्रभृतिभिः न कल्पते गृहीतुं, किमर्थ तदाह औषधभैषज्यभोजनार्थाय, तत्र औषधं एकजात्यादि| एकजातीयं झूठयादि भैषज्यं चूर्णादि, तथा औषधं एकांग, भैषज्यं द्रव्यसंयोगरूपं संयतेन-साधुना इति तृतीयार्थे षष्ठी संयतस्यसाधोः को हेतुः-किं कारणं, कैरुच्यते न कल्पनीयं, तदाह-अपरिमितज्ञानदर्शनधरैः सर्वविद्भिः, शीलं-समाधानं चित्तस्य गुणाःमूलगुणादयः, विनयोऽभ्युत्थानादिकः, तपःसंयमौ प्रतीतौ तान्नयति-वृद्धि प्रापयति ये ते तथा तैः, तीर्थकरैः-शासनप्रवर्तकः, ॥९ ॥ सर्वजगजीव(वानां)-त्रैलोक्यजीवानां वात्सल्यभूता (तैः)-हितचिंतकत्वात् बन्धुकल्पैरित्यर्थः, त्रैलोक्यमहितैः-त्रिभुवनपूज्यैः SHAIR

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252