Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 217
________________ 5 जिणवरिंदेहिं एस जोणी जंगमाणं दिट्ठान कप्पड़, जोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदण कुम्मास-गंज-तप्पण-मथु-भुजिय-पलल-सूप-सक्कुलि-बेढिम-वरसरक-चुन्न-कोसग-पिंड-सिहरिणि-वमोयग-खीर-दहि-सप्पि-नवनीत-तेल्ल-गुल-खंड-मच्छंडिय-मधु-मन-मंस-खजक-वंजण-विधिमादिकं पणीयं जिना:-छद्मस्थवीतरागास्तेषां वरा:-केवलिनः तेषां इन्द्राः तीर्थकरनामकर्मोदयवर्तित्वात् येते तथा तैः, एषा-पुष्पफलधान्यरूपा, योनिः-उत्पत्तिः जङ्गमानां-त्रसानां इत्यों दृष्टा-उपलब्धा केवलज्ञानेन ततश्च न कल्पते, कस्माद्धेतोरित्याह योनिसमुच्छेदो-योनिविध्वंसः कत्तुं इति गम्यते, परिग्रहे औषध्याधुपयोगे च तेषां अवश्यं ध्वंसो भावीति ज्ञेयं, तेनैव कारणेन वर्जयन्ति-परिहरंति पुष्पफलादिकं सर्व पूर्वोक्तं, क इत्याह श्रमणसिंहाः-मुनिपुङ्गवाः । यदपि च ओदनादि तदपि च न कल्पते । ४ संनिधीकर्तुं सुविहितानामिति गम्य, तत्र ओदनं-कूरः, कुल्माषाः-माषाः, ईपत्खिन्ना मुद्गादय इत्यन्ये गंजो-भोज्यविशेषः, तर्पणः ६ सत्यु मंथुत्ति-बदरादिचूर्णः, भुजियत्ति-भ्रष्टं धान्यम् , पललंत्ति-तिलपिष्टम् सूर्पा-मुद्गादिदालिजन्यो विकारः, शष्कुली-तिलपर्पटिकाविकारः वेष्टिमाः-कुङ्कणदेशपसिद्धाः, वरसारकाणि-चूर्णकोशकानि च रूढिगम्यानि तत्र फलपत्रादिविकारजन्यं भक्ष्यं वरसारकाणि, पिष्टप्रमुखविकारजन्यानि चूर्णकोशान्यपि इति वृद्धवाः, पिंडा-गुडादिपिण्डाः, शिखरणी-गुडमिश्रदधि वट्टत्ति-घनतीमनं दहीवडादि, मोदकं प्रतीतम् , क्षीरं-दुग्धम् , दधि, सर्पि-धृतम् , नवनीतं-म्रक्षणं, तेलं, गुर्ड, खंडं च प्रतीतम् मत्स्यंडिका-खंडविशेषः, मधुमद्यमांसकानि प्रतीतानि, तत्र मधु त्रिधा कुत्तिमाक्षिकभ्रामरीकं, मद्यं विधा काष्टपिष्टोद्धवं, मांसं त्रिधा जलस्थलखचरोद्भवं, चर्म वा, १ जोष इति भाषा दिक सर्व पूर्वोक्त पूरा, कुस्मापन-तिलपिष्टम् प्रत्ययानि तत्र फलपत्राव बत्ति घनती विशेषा, मधु, 5555

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252