Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
|| भगवतो अणियाणे, अगारवे, अलुद्धे, अमूहमणवयणकायगुत्ते (सू० २८)
जो सो वीरवरवयण-विरतिपवित्थर-बहुविहप्पकारो, सम्मत्तविसुद्धमूलो, घितिकदो, विणयवेतितो, निग्गततिलोक-विपुलजसनिविडपीणपवरसुजातखधो, पंचमहव्वयविसालसालो, भावणतयंतज्झाणसुभजोगनाणपसमवायांगादिषु केषु केषु प्रोक्तेषु, अवितथेषु-सत्येषु आप्तप्रणीतं सत्यमेवेति वचनात् , शाश्वतभावेषु तथाऽक्षयस्वभावेषु अतएवाव| स्थितेषु सर्वदा द्रव्यतया भावेषु, शङ्का-संदेहं कांक्षा-अन्यमतग्रहरूपां तां निराकृत्य-अपनीय सद्गुरुपर्युपासनादिमिः, श्रद्धा द श्रद्दद्धानं तमेव सच्चं निःशंकं जं जिणेहिं पवेइयमिति प्रतीतिरूपं, शासन-प्रवचनं जिनस्य भगवतः स एव श्रमणः स है
कीरशः१ अनिदान:-देवेन्द्राधेश्वर्याद्यप्रार्थकः, अगौरव:-ऋक्ष्यादिगौरववर्जितः, अलुब्धो-अलम्पटः, अमूढो-दक्षः, मनोवचनकायगुप्तश्च यः स तथा अपरिग्रहसंवृतः श्रमणः इत्यर्थः ।
अधुना अपरिग्रहत्वमेव वर्णयन्नाह
योऽयं वक्ष्यमाणविशेषणः संवरपादपः चरमं संवरद्वारमिति संबंधः कीदृशः ? संवरपादपः, वीरवरस्य श्रीमन्महावीरस्य यदचनानाजाता या विरतिः परिग्रहानिवृतिः सैव प्रविस्तरो-विस्तारो यस्य स तथा, तत्र संवरपक्षे बहुविधप्रकारत्वं विचित्रविषयापेक्षया
क्षयोपशमाद्यपेक्षया च पादपपक्षे मूलकन्दादिविशेषापेक्षयेति ततः कर्मधारयः । तथा सम्यक्त्वमेव सम्यग्दर्शनमेव विशुद्ध निर्दोष मुलं-कन्दस्याऽधोवत्तिं यस्य स तथा, धृतिः-चित्तस्वास्थ्यं सैव कन्दः-स्कन्धाऽधोभागरूपो यस्य स तथा । विनय एव वेदिका | पार्श्वतः परिकररूपा यस्य स तथा पुनः कीदृशः ? प्राकृतत्वात् शब्दव्यत्ययः निर्गत-त्रैलोक्यगतं-भुवनत्रयव्यापकं अतएव विपुलं

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252