________________
|| भगवतो अणियाणे, अगारवे, अलुद्धे, अमूहमणवयणकायगुत्ते (सू० २८)
जो सो वीरवरवयण-विरतिपवित्थर-बहुविहप्पकारो, सम्मत्तविसुद्धमूलो, घितिकदो, विणयवेतितो, निग्गततिलोक-विपुलजसनिविडपीणपवरसुजातखधो, पंचमहव्वयविसालसालो, भावणतयंतज्झाणसुभजोगनाणपसमवायांगादिषु केषु केषु प्रोक्तेषु, अवितथेषु-सत्येषु आप्तप्रणीतं सत्यमेवेति वचनात् , शाश्वतभावेषु तथाऽक्षयस्वभावेषु अतएवाव| स्थितेषु सर्वदा द्रव्यतया भावेषु, शङ्का-संदेहं कांक्षा-अन्यमतग्रहरूपां तां निराकृत्य-अपनीय सद्गुरुपर्युपासनादिमिः, श्रद्धा द श्रद्दद्धानं तमेव सच्चं निःशंकं जं जिणेहिं पवेइयमिति प्रतीतिरूपं, शासन-प्रवचनं जिनस्य भगवतः स एव श्रमणः स है
कीरशः१ अनिदान:-देवेन्द्राधेश्वर्याद्यप्रार्थकः, अगौरव:-ऋक्ष्यादिगौरववर्जितः, अलुब्धो-अलम्पटः, अमूढो-दक्षः, मनोवचनकायगुप्तश्च यः स तथा अपरिग्रहसंवृतः श्रमणः इत्यर्थः ।
अधुना अपरिग्रहत्वमेव वर्णयन्नाह
योऽयं वक्ष्यमाणविशेषणः संवरपादपः चरमं संवरद्वारमिति संबंधः कीदृशः ? संवरपादपः, वीरवरस्य श्रीमन्महावीरस्य यदचनानाजाता या विरतिः परिग्रहानिवृतिः सैव प्रविस्तरो-विस्तारो यस्य स तथा, तत्र संवरपक्षे बहुविधप्रकारत्वं विचित्रविषयापेक्षया
क्षयोपशमाद्यपेक्षया च पादपपक्षे मूलकन्दादिविशेषापेक्षयेति ततः कर्मधारयः । तथा सम्यक्त्वमेव सम्यग्दर्शनमेव विशुद्ध निर्दोष मुलं-कन्दस्याऽधोवत्तिं यस्य स तथा, धृतिः-चित्तस्वास्थ्यं सैव कन्दः-स्कन्धाऽधोभागरूपो यस्य स तथा । विनय एव वेदिका | पार्श्वतः परिकररूपा यस्य स तथा पुनः कीदृशः ? प्राकृतत्वात् शब्दव्यत्ययः निर्गत-त्रैलोक्यगतं-भुवनत्रयव्यापकं अतएव विपुलं