________________
छज्जीवनिकाया छच लेसाओ ६ सत्त भया ७ अट्ठ य मया ८ नव चैव य बंभवेरवयगुत्ती ९ दसप्पकारे य समधम्मे १० एक्कारस य उवासकाणं १९
पृथव्यप्तेजोवायुवनस्पत्यादयः षट् जीवनिकायाः, षड् लेश्याः कृष्ण-नील- कापोत- तेजः - पद्म - शुक्लाख्याः ॥ ६ ॥
तथा सप्तभयानि - इहलोकभयं खजातीयान्मनुष्यादेः परलोकभयं - विजातीयात्तिर्यगादेः, तथा इहलोकभयं अत्रभवे, परलोकमयं परभवे, आदानभयं द्रव्याश्रितं भयम, अकस्माद्भयं बाह्यनिमित्तानपेक्षं, आजीविकाभयं - वृत्तिभयमित्यर्थः, मरणभयं, अश्लोकभयमिति - अपयशः भयमिति सप्तभयाः ॥७॥
अष्टौ च मदाः- मदस्थानानि, जाई १ कुल २ बल ३ रूये ४ तब ५ ईसरिए ६ सुए ७ लाभे ८ ॥८॥
"वसहि १ कह २ निसिद्धिं ३ दिय ४ कुड़ंतर ५ पुव्वकीलिए ६ पणीए ७ । अइमायाहार ८ विभूषणाय ९ नव बंभगुत्तीओति ॥ १॥" एवं लक्षणा नव ब्रह्मचर्यगुप्तयः ॥ ९ ॥
दशप्रकारच श्रमणधर्मः यथा - " खंत्ती १ मद्दव २ अज्जव ३ मुत्ति ४ तव ५ संयमे य ६ बोधव्वे । सचं ७ सोयं ८ अकिंचणं ९ च बंभं १० च जहधम्मो १ " ॥१०॥
ऐकादश चोपासकानां - श्रमणोपासकानां प्रतिमा यथा-दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सचित्ते ७ आरंभ ८ पेस ९ उद्दिट्ठ वज्जए १० समणभूए य ११ ॥
१ प्रवचनसारोद्धार गाथा ९८० - ९९४ गत प्रतिपादितश्रावकप्रतिमास्वरूपादुद्धृतमशेषं प्रतिभाति ॥ २ प्रवचनसारोद्धारगाथा ९८० ॥