Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
माद्वयोक्तमप्यनुष्ठानं विधेयं एवं यावदेकादश्यां प्रतिमायां पूर्वप्रतिमादशकोक्तं सर्वमप्यनुष्ठानं कार्यमिति
अथ दर्शनप्रतिमाखरूपनिरूपणायाह, सम्यग्दर्शनं सम्यक्त्वं प्रथमा दर्शनप्रतिमा भवति इति कीदृशं सम्यक्त्वं-प्रशम-संवेगनिर्वेदानुकंपाऽऽस्तिक्य लक्षणैः पंचगुणविशिष्टं तथा कुग्रहः - कुशास्त्राभिनिवेशः शंका- कांक्षा - विचिकित्सा-मिध्यादृष्टिप्रशंसा-तत्संस्तवरूपाः पंच सम्यक्त्वातिचारशल्यरहितम्, अणुव्रत्तादिगुणविकलस्य योऽभ्युपगमः सा दर्शनप्रतिमा, सम्यग्दर्शनप्रतिपत्तिः तत्र पूर्व यदि केवलं आसीत् तथापि शंकादिदोषराजाभियोगाद्याकारषट्वर्जितत्वेन यथावत् सम्यग्दर्शनाचारविशेषपरिपालनाभ्युपगमेन च प्रतिमात्वं संभाव्यते, कथमन्यथा उपासकदशासु एकमासं प्रथमायाः प्रतिमायाः पालनेन व्यवहारः प्रतिपादितः इत्यादि ज्ञेयम् १
अथ द्वितीया - अणुव्रतानि स्थूलप्राणातिपातविरमणादीनि गुणव्रतानि शिक्षाव्रतानि वधबंधाद्यतिचाररहितानि निरपवादानि च धारयतः सम्यक् परिपालयतो द्वितीया २ तृतीयायां सामायिकप्रतिमायां सामायिकं - सावद्ययोगपरिवर्जननिरवद्ययोगसेवनस्खभावं कृतं विहितं देशतो येन सामायिककृतः, इदं तात्पर्य अप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनं उभय - (काल) सम्बन्धि सामायिककरणं तृतीया ३ ।
चतुर्थी पौषधप्रतिमा यस्यां चतुर्दश्यष्टमीप्रभृतिदिवसेषु अमावस्यापौर्णिमादिषु पर्वतिथिषु चतुर्विधमप्याहारशरीरसत्काराब्रह्मचर्या (र्य) व्यापारपरिवर्जित (जैन) रूपं परिपूर्ण पौषधम्, न पुनरन्यतरेणापि प्रकारेण हीनं सम्यक् विधिनाऽनुपालयति आसेवते । | एतासु चतसृष्वपि व्रतादिप्रतिमासु बंधादीन् - बंधवधच्छेदप्रभृतीन् षष्ठिसंख्याकान् द्वादशव्रतविषयान् ( अतिचारान् ) प्रयत्नतो वर्जयति - परिहरतीति ४ ।

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252