________________
असमाहिठाणा २० सबला २१
तुम्बे य ६ रोहिणी ७ मल्लि ८ मायंदी ९ चंदिमा उ य १० ॥ १॥ दावहवे ११ उदगणाए १२ मंडुक्के १३ तेयलीह य १४ मंदिफले १५ वरकंका १६ आइन्ने १७ सुसमा १८ पुंडरीए य १९ ॥ २॥ इति ज्ञाताध्ययनानि,
असमाहिठाणा २० अस्रमाहिठाणा विंशतिरसमाधिस्थानानि - चित्तस्वास्थ्याश्रयाः, तानि चामूनि द्रुतचारिता १ अप्रमार्जितचारित्ता २ दुःप्रमार्जित चारित्ता ३ अतिरिक्तशय्यासनिकत्वं ४ आचार्याभिमुखभाषित्वं ५ स्थविरोपघातित्वं ६ भूतोपघातित्वं ७ संज्वलनत्वं प्रतिक्षणरोपणत्वं ८ क्रोधनत्वं - अत्यंत क्रोधशीलता ९ पृष्टमांसिकत्वं - परोक्षस्यावर्णवादित्वं १० अभीक्ष्णमवधारकत्वं शंकितस्यापि अर्थस्याप्यवधारकत्वं ११ नवानामधिकरणानां क्रोधादीनामुत्पादनं १२ पुराणानाम् तेषामुदीरकत्वं १३ सरजस्कपाणिपादत्वं १४ अकालस्वाध्यायकरणं १५ कलहत्वं - कलहहेतुभूत कर्त्तव्यकारित्वं १६ रात्रौ महच्छब्देन उल्लापितत्वं शब्दकरणत्वं १७ झंझाकारित्वं गणस्य चित्तभेदकारित्वं मनोदुःखकारिवचनभाषकत्वं वा १९ सूर्यप्रमाणभोजित्वमुदयास्तमनं यावद्भोजित्वं १९ एषणायां गोचर्यां असमितत्वं चेति २० इति विंशतिरसमाधिस्थानानि ज्ञातव्यानि ॥ २०॥
एकविंशतिः शबलाश्चारित्रमालिन्यहेतवः ते चामी - हस्तकर्म करणं १ मैथुनमतिक्रमादिना २ रात्रिभोजनं ३ आधाकर्मणः ४ शय्यातरपिंडग्रहणं ५ उद्देसिकक्रीतापमित्यकाछेद्यानि सृष्टादेव भोजनं ६ प्रत्यख्याताशनादिभोजनं ७ षण्मासान्तर्गणाद्गणान्तरसंक्रमणं वा अनिष्टया विचरणं वा ८ मासस्यान्तस्त्रिकृत्वो नाभिप्रमाणजलावगाहनं ९ मासस्यान्तस्त्रिर्मायायाः करणं १० राजपिंडादिना भोजनं ११ आकुट्या प्राणातिपातकरणं १२ एवं मृषा वादनं १३ अदत्तग्रहणं १४ तथैवात्यंतस चित्तपृथिव्यां कायोत्सर्गादिकरणं १५ एवं