Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 206
________________ RECA- वर्णन शान०वि० | परिसहा २२ सूयगडझयण २३ देव २४ भावण २५ उद्देस २६ पञ्चम प्रश्न०व्या०| सस्नेहं सरजस्कायिकायां कायोत्सर्गादिकरणं १६ अन्यत्रापि प्राणिवीजादियुक्ते कायोत्सर्गकरणं १७ आकुट्या मूलकंदादिकभोजनं१८| | संवरद्वारे वृति Fol संवत्सरस्यांन्तर्दशकृत्वो नाभिप्रमाणजलावगाहना १९ संवत्सरस्यान्तर्दशमायास्थानकरणं २० अभीक्ष्णं शीतोदकप्लुतहस्तादिनाऽशना- रागादिदेग्रहणं भोजनं २१ चेत्येकविंशतिः शबलाः अतिक्रमव्यतिक्रमादेर्यावत् सर्वत्र पदे शेयमिति ॥२१॥ आशातना ॥८५|| परीसहाय २२-खुहा १ पिवासा २ सी उण्हं ३-४ दंसा ५ चेला ६ ऽरई ७त्थीओ ८।चरिया ९ निसहिया न्तानां १० सिज्जा ११ अकोस १२ वह १३ जायणा १४ ॥१॥ अलाभ१५रोग१६तणफासा १७ मलसकारपरिसहा १८४ १९ पन्ना २० अन्नाण२१ समत्तं २२ इय बावीसपरिसहा ॥२॥ इति परीषहाः॥२२॥ * सूयगडज्झयणा २३-त्रयोविंशतिः सूत्रकृताऽध्ययनानि तत्र समयादीनि प्रथमश्रुतस्कंधभवानि पूर्वोक्तानि षोडश द्वितीयश्रुत-1* स्कंधभवान्यध्ययनानि सप्त तद्यथा "पुंडरिय १ किरियट्ठाणं २ आहारपरिण ३ पच्चक्खाण किरियाय ४ अणयार ४५ अ६ ६ नालंद एय ७ सोलसाई तेवीसं ॥१॥” इति त्रयोविंशतिः अध्ययनानि ॥२३॥ देवा २४-चतुर्विशतिर्देवाः तत्र गाथा "भवण १ व २ जोइ ३ वेमाणियाय४ दश अट्ठ पंचेगविहा इति "चउवीसं देवा केइ पुण विंति अरिहंता" । इति ॥२४॥ तथा भावणत्ति पंचविशतिर्भावनाः ताश्च प्रवचने प्रतिमहाव्रतं पंच पंचाभिहिताः स्वयमेवेति ज्ञेयाः ॥२५॥ ॥८५॥ उद्देसणकाला २६ तथा पइिंशतिः उद्देशनकालाः दशाकल्पव्यवहाराणां तत्र गाथा-दस उद्देसणकाला दसाण छच्चेव हुति AEAEAAAAAAAA AGARIOR

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252