________________
RECA-
वर्णन
शान०वि० | परिसहा २२ सूयगडझयण २३ देव २४ भावण २५ उद्देस २६
पञ्चम प्रश्न०व्या०| सस्नेहं सरजस्कायिकायां कायोत्सर्गादिकरणं १६ अन्यत्रापि प्राणिवीजादियुक्ते कायोत्सर्गकरणं १७ आकुट्या मूलकंदादिकभोजनं१८| | संवरद्वारे वृति Fol संवत्सरस्यांन्तर्दशकृत्वो नाभिप्रमाणजलावगाहना १९ संवत्सरस्यान्तर्दशमायास्थानकरणं २० अभीक्ष्णं शीतोदकप्लुतहस्तादिनाऽशना- रागादिदेग्रहणं भोजनं २१ चेत्येकविंशतिः शबलाः अतिक्रमव्यतिक्रमादेर्यावत् सर्वत्र पदे शेयमिति ॥२१॥
आशातना ॥८५|| परीसहाय २२-खुहा १ पिवासा २ सी उण्हं ३-४ दंसा ५ चेला ६ ऽरई ७त्थीओ ८।चरिया ९ निसहिया
न्तानां १० सिज्जा ११ अकोस १२ वह १३ जायणा १४ ॥१॥ अलाभ१५रोग१६तणफासा १७ मलसकारपरिसहा १८४ १९ पन्ना २० अन्नाण२१ समत्तं २२ इय बावीसपरिसहा ॥२॥ इति परीषहाः॥२२॥ * सूयगडज्झयणा २३-त्रयोविंशतिः सूत्रकृताऽध्ययनानि तत्र समयादीनि प्रथमश्रुतस्कंधभवानि पूर्वोक्तानि षोडश द्वितीयश्रुत-1*
स्कंधभवान्यध्ययनानि सप्त तद्यथा "पुंडरिय १ किरियट्ठाणं २ आहारपरिण ३ पच्चक्खाण किरियाय ४ अणयार ४५ अ६ ६ नालंद एय ७ सोलसाई तेवीसं ॥१॥” इति त्रयोविंशतिः अध्ययनानि ॥२३॥
देवा २४-चतुर्विशतिर्देवाः तत्र गाथा "भवण १ व २ जोइ ३ वेमाणियाय४ दश अट्ठ पंचेगविहा इति "चउवीसं देवा केइ पुण विंति अरिहंता" । इति ॥२४॥ तथा भावणत्ति पंचविशतिर्भावनाः ताश्च प्रवचने प्रतिमहाव्रतं पंच पंचाभिहिताः स्वयमेवेति ज्ञेयाः ॥२५॥
॥८५॥ उद्देसणकाला २६ तथा पइिंशतिः उद्देशनकालाः दशाकल्पव्यवहाराणां तत्र गाथा-दस उद्देसणकाला दसाण छच्चेव हुति
AEAEAAAAAAAA
AGARIOR