Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
ANG
मान वि० प्रभ०व्या०
प्रति
॥८
॥
| भूयगामा १४ परमाधम्मिया १५ लोभप्रत्ययिकी क्रिया १२ ईरणं ईर्या-गमनं तद्विशेषः पंथा ईर्यापथस्तत्रभवा ऐर्यापथिकी, इति व्युत्पत्तिमात्र प्रवृत्तिनिमित्तं तु केवल संवरद्वारे | योगप्रत्यय उपशांतमोहादिगुणत्रयस्य सातवेदनीयकर्मस्य (णः) बंधः सा ईर्यापथिकी, यथा साधोः समितिगुप्तिसंवृतस्य उपशांतमोह
रागादिक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानत्रयवर्तिनः अप्रमत्तस्य अत्राप्रमत्तग्रहणेनान्येषां कषायप्रत्ययानां केवलं योगनिमित्तकर्मबंधोदया
| आशातना
न्तानां संभवात् अप्रमत्तशब्देनार्थः । भगवतः यावच्चक्षुःपक्ष्मांकवर्तिनः यावत् चक्षुनिमेषोन्मेषमात्रोऽपि योगः संभवति तावत् सूक्ष्मा-एक
वर्णनं सामायिकबंधत्वेनेत्यलं सातबंधलक्षणा क्रिया भवति सा ईर्यापथिकीक्रिया त्रयोदशक्रियास्थानमिति
भूयग्गामाणय १४ तथा चतुर्दशभूतग्रामाः जीवसमूहाः तत्रैकेन्द्रियाः सूक्ष्माबादराश्च, द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः | पंचेन्द्रियाः संझिनः असंज्ञिनश्चेति सप्त ता(ते) पर्याप्ताऽपर्याप्तमेदाद्विधेति १४
पंचदश परमाधार्मिका नारकाणां दुःखोत्पादकाः असुरकुमारविशेषाः ते चामी-अंबे १ अंबरिसी२ चेव सामेय सबले विय ४ रूद्द ५ उवरुद्द ६ काले ७ महाकालेत्ति ८ आवरे १, असिपत्ते ९ घणु १० कुम्भे ११ बालू १२ वेयरणी ४ इय १३ खरस्सरे १४ महाघोसे १५ एए पन्नरस परमाहम्मिया त्ति गाथा ।। व्याख्या-परमाश्च ते अधार्मिकाश्च संक्लिष्टपरि-ल णामत्वात् परमाधार्मिका-असुरविशेषास्ते च व्यापारमेदेन पंचदश भवंति तत्र यः परमाधार्मिकदेवो नारकान अंबरतले नीत्वा निःशंक
१ प्रवचनसारोद्धार गाथा ८१८-८३५ वृत्तौ पृष्ठ २३७-२३९ तमे वर्णितत्रयोदशक्रियास्थान-निरूपणादत्रोद्धृतं प्रतिभाति ॥ २ प्रयचनसारोद्धार गाथा ८५-८६ वृत्तौ पृष्ठ ३२१-३२२ तमे पंचदशपरमाधार्मिकस्वरूपात्रोद्धृतं प्रतिभाति अक्षरशः॥

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252