SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ANG मान वि० प्रभ०व्या० प्रति ॥८ ॥ | भूयगामा १४ परमाधम्मिया १५ लोभप्रत्ययिकी क्रिया १२ ईरणं ईर्या-गमनं तद्विशेषः पंथा ईर्यापथस्तत्रभवा ऐर्यापथिकी, इति व्युत्पत्तिमात्र प्रवृत्तिनिमित्तं तु केवल संवरद्वारे | योगप्रत्यय उपशांतमोहादिगुणत्रयस्य सातवेदनीयकर्मस्य (णः) बंधः सा ईर्यापथिकी, यथा साधोः समितिगुप्तिसंवृतस्य उपशांतमोह रागादिक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानत्रयवर्तिनः अप्रमत्तस्य अत्राप्रमत्तग्रहणेनान्येषां कषायप्रत्ययानां केवलं योगनिमित्तकर्मबंधोदया | आशातना न्तानां संभवात् अप्रमत्तशब्देनार्थः । भगवतः यावच्चक्षुःपक्ष्मांकवर्तिनः यावत् चक्षुनिमेषोन्मेषमात्रोऽपि योगः संभवति तावत् सूक्ष्मा-एक वर्णनं सामायिकबंधत्वेनेत्यलं सातबंधलक्षणा क्रिया भवति सा ईर्यापथिकीक्रिया त्रयोदशक्रियास्थानमिति भूयग्गामाणय १४ तथा चतुर्दशभूतग्रामाः जीवसमूहाः तत्रैकेन्द्रियाः सूक्ष्माबादराश्च, द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः | पंचेन्द्रियाः संझिनः असंज्ञिनश्चेति सप्त ता(ते) पर्याप्ताऽपर्याप्तमेदाद्विधेति १४ पंचदश परमाधार्मिका नारकाणां दुःखोत्पादकाः असुरकुमारविशेषाः ते चामी-अंबे १ अंबरिसी२ चेव सामेय सबले विय ४ रूद्द ५ उवरुद्द ६ काले ७ महाकालेत्ति ८ आवरे १, असिपत्ते ९ घणु १० कुम्भे ११ बालू १२ वेयरणी ४ इय १३ खरस्सरे १४ महाघोसे १५ एए पन्नरस परमाहम्मिया त्ति गाथा ।। व्याख्या-परमाश्च ते अधार्मिकाश्च संक्लिष्टपरि-ल णामत्वात् परमाधार्मिका-असुरविशेषास्ते च व्यापारमेदेन पंचदश भवंति तत्र यः परमाधार्मिकदेवो नारकान अंबरतले नीत्वा निःशंक १ प्रवचनसारोद्धार गाथा ८१८-८३५ वृत्तौ पृष्ठ २३७-२३९ तमे वर्णितत्रयोदशक्रियास्थान-निरूपणादत्रोद्धृतं प्रतिभाति ॥ २ प्रयचनसारोद्धार गाथा ८५-८६ वृत्तौ पृष्ठ ३२१-३२२ तमे पंचदशपरमाधार्मिकस्वरूपात्रोद्धृतं प्रतिभाति अक्षरशः॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy