________________
BA0%
मुञ्चति स अंबः१ यस्तु नारकान् निहत्य कल्पनिकाभिः खंडशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोति स अंबरीषा२ यस्तु रज्जुपाणिग्रहा* रादिना शातनपातनादि करोति वर्णतोऽपि श्यामः स श्यामः ३ यश्च अंत्रवसाहृदयकालेज्यकादीनि उत्पाटयति वर्णतोऽपि शबलः स | शबलः ४ यः कुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः ५, यस्तु तेषां नारकाणां मुद्गरादिना अंगोपांग विभनक्ति अतिरौद्रत्वात् स महारौद्रः ६ यः पुनः चुल्ल्यादिकं कण्ड्वादिषु पचति वर्णतोऽपि कालः स कालः ७ यश्च नारकाणां तीक्ष्णमांसानि खंडयित्वा | खादति वर्णतश्च महाकालः स महाकाल:८ असिः-खड्गस्तदाकारपत्रवद्वनं विकुळ यस्तदाश्रितनारकान् असिपत्रपातनेन तिलशः छिनत्ति सोऽसिपत्रः९ यो धनुर्मुक्ताधचन्द्रादिभिर्वाणैः कर्णादीनां छेदनमेदनादि करोति स धनुपत्रः १० भगवत्यां तु महाकालानन्तरमसिः ततोऽसिपत्रः ततः कुंभिरिति पठयते, तत्र योऽसिना नारकान् छिनत्ति सोऽसिः शेषं तथैव, यः कुम्भ्यादिषु तान् पचति स कुंभः ११ | यः कदंबपुष्पाकारासु वज्राकारासु वैक्रियवालुकासु तप्तासु चनकानिव तान् पचति स वालुकः १२ विरूपं तरणं अस्याः प्रयोजनं सा
वैतरणी यथार्था पूयरुधिरत्रपुताम्रादिभिरतितापात् कलकलायमानैः भृतां नदी विकुळ तत्चारणार्थ यः नारकान् कदर्थयति स वैतरणिकः १३ यो वजकंटकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरखरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वरः १४ यस्तु भीतान् अबलायमा. | नान् नारकान् पशूनिव वाटेषु महाघोष कुर्वनिरुणद्धि स महाघोषः१५ एवमेते पंचदश परमाधार्मिकाः प्राग्जन्मनिबद्धसंक्लिष्टक्रूरक्रियाः पापाभिरताः पंचाग्न्यादिरूपं मिथ्याकष्टतपः कृत्वा रौद्रीमासुरगतिमनुप्राप्ताः संतो नारकाणामाद्यासु तिसृषु पृथिवीषु विविधवेदनाः | समुदीरयन्ति तथा कदीमानांश्च नारकान् दृष्ट्वा इहत्यमेषमहिषकुकुटादियुद्धप्रेक्षकनरा इव हृष्यन्ते हृष्टाश्चाट्टाट्टहासं चेलोत्क्षेपं त्रिपकावास्फालनादिकं च कुर्वन्ति किं बहुना ? यथैषामित्थ प्रीतिन तथा नितान्तकान्ते प्रेक्षणकादाविति ज्ञेयं इति पंचदशाऽपि परमाधार्मि
AONॐ4%AUSA
A5