________________
शान०वि०
प्रश्न०व्या०
॥८४||
माता
SARIES कसर
गाहासोलसया १६ असंजम १७ अबंभ १८ णाय १९
पश्चम | कखरूपम् ।
संवरद्वारे गाहा सोलसा य १६ गाहा सोलसयति गाथा षोडशानि गाथाभिधानं षोडशमध्ययनं येषां तानि गाथा षोडशकानि-सूत्रक. रागादितांगस्य प्रथमश्रुतस्कन्धाध्ययनानि तानि चैतानि समओ वेयालियं २ उवसग्गपरिणाय ३ थीपरिणाय ४ निरयवि
|आशातना.
न्तानां भत्ति ५ वीरत्थओ य ६ कुसीलाण परिभासा ७॥१२॥ वीरिय ८ धम्मो९ समाही १० मग्ग११ समोसरणाणि१२
वणन अहा तहं १३ गंथो १४ जमईयं १५ तह गाहा १६ सोलसमं चेव अज्झयणमिति।
असंजमो१७ सप्तदशविधः असंयमः, स चाऽयं-पुढवि१ दग २ अगणि ३ मारुय ४ वणप्फई ५ बि ६ ति ७ चउ ८ पणिदि ९ अजीवे १०, पेह ११ उवेह १२ पमन्जण १३ खेवण १४ मणो १५ वइ १६ काय १७ जोगेहिं १ इति | सप्तदश योगाः, अन्यत्राप्युक्तं पंचाश्रवाद्विरमणः पंचेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चति संयमः सप्तदशभेदः। तथा द्वादशाविरतिः प्रमादपंचकं वा, इति असंयमः तथा संयमादन्यः असंयम इति व्युत्पत्तिमात्रव्याख्यानं ज्ञेयं ।
अभं १८ अष्टादशविधं अब्रह्म तच्चैवं ओरालियं च १ दिव्वं २ मण १ वय २ कायाण ३ करण जोगेहिं । अणुमोयण १ करावण २ करणेण ३ हारसाबंभंति १। औदारिकं मनाप्रभृतिकरणानामनुमोदनादियोगैर्नवधा एवं दिव्यवैक्रियमपीत्यष्टादशधाब्रह्ममेदं ज्ञेयं
॥८ ॥ एगुणविसाए णाए १९ एकोनविंशतिव्रताध्ययनानि तानि चामूनि उक्खित्तणाए१ संघाडेर अंडे३ कम्मेय ४ सेलए।
SAHASRAECANCEROES