SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ शान०वि० प्रश्न०व्या० ॥८४|| माता SARIES कसर गाहासोलसया १६ असंजम १७ अबंभ १८ णाय १९ पश्चम | कखरूपम् । संवरद्वारे गाहा सोलसा य १६ गाहा सोलसयति गाथा षोडशानि गाथाभिधानं षोडशमध्ययनं येषां तानि गाथा षोडशकानि-सूत्रक. रागादितांगस्य प्रथमश्रुतस्कन्धाध्ययनानि तानि चैतानि समओ वेयालियं २ उवसग्गपरिणाय ३ थीपरिणाय ४ निरयवि |आशातना. न्तानां भत्ति ५ वीरत्थओ य ६ कुसीलाण परिभासा ७॥१२॥ वीरिय ८ धम्मो९ समाही १० मग्ग११ समोसरणाणि१२ वणन अहा तहं १३ गंथो १४ जमईयं १५ तह गाहा १६ सोलसमं चेव अज्झयणमिति। असंजमो१७ सप्तदशविधः असंयमः, स चाऽयं-पुढवि१ दग २ अगणि ३ मारुय ४ वणप्फई ५ बि ६ ति ७ चउ ८ पणिदि ९ अजीवे १०, पेह ११ उवेह १२ पमन्जण १३ खेवण १४ मणो १५ वइ १६ काय १७ जोगेहिं १ इति | सप्तदश योगाः, अन्यत्राप्युक्तं पंचाश्रवाद्विरमणः पंचेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चति संयमः सप्तदशभेदः। तथा द्वादशाविरतिः प्रमादपंचकं वा, इति असंयमः तथा संयमादन्यः असंयम इति व्युत्पत्तिमात्रव्याख्यानं ज्ञेयं । अभं १८ अष्टादशविधं अब्रह्म तच्चैवं ओरालियं च १ दिव्वं २ मण १ वय २ कायाण ३ करण जोगेहिं । अणुमोयण १ करावण २ करणेण ३ हारसाबंभंति १। औदारिकं मनाप्रभृतिकरणानामनुमोदनादियोगैर्नवधा एवं दिव्यवैक्रियमपीत्यष्टादशधाब्रह्ममेदं ज्ञेयं ॥८ ॥ एगुणविसाए णाए १९ एकोनविंशतिव्रताध्ययनानि तानि चामूनि उक्खित्तणाए१ संघाडेर अंडे३ कम्मेय ४ सेलए। SAHASRAECANCEROES
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy