Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
4%AGHAGARA
न य भवति विन्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा | आरतमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ५। एवमिणं संवरस्स दारं सम्म संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिचं आमरणंतं च एसो जोगो णेयव्वो घितिमया मतिमया न खर्बु-न प्रभुतं उनोदर्यापेक्षया तथा भोक्तव्यं, यथा से तस्य ब्रह्मचारिणः, यात्रा-संयमयात्रानिर्वाहः मात्रापरिमाणतः भवति संयमनिहाय भवन्ति, तथा भोक्तव्यं परं न-नैव भवति धर्मस्य विभ्रमो भ्रंशना वा धर्मस्य । यदुक्तं
जहा दवग्गी पउरिंधणो वणे समारुओ नोवसमं उवेइ।
एवेदियग्गी वि पगामभोईणो, न बंभयारिस्स हियाय कस्स वि ॥१॥ तथा दृश्यतेजह अन्भंगण१लेवो२, सगडक्खवणाण जत्तिओ होइ । इय संजमभरवहणट्ठयाए साहणमाहारो॥१॥
न च नैव भवति धातूपचयेन मोहोदयान्मनसो धर्म प्रति अस्थिरत्वं भ्रंशनं वा चलनधर्म ब्रह्मचर्यलक्षणात् । अथ निगमय| बाह-एवं प्रणीताहारविरतिसमितियोगेन भावितो-वासितो भवति अन्तरात्मा-जीवः तादृशः साधुः आरतमनाः-विरतिग्रामघाटू | जितेन्द्रियः ब्रह्मचर्येण गुप्तो भवति साधुः इति पञ्चमी भावना ५।
एवमुक्तप्रकारेण इदं संवरद्वारं संवृतं रक्षितं भवति सुष्टु-शोभनतया प्रणिहितं-स्थापितं मनसा इत्येतैः पञ्चभिः कारणैः भवना१ यथा दवाग्निः प्रचुरेन्धने बने समारुतो नोपशममुपैति । पवमिन्द्रियाग्निरपि प्रकामभोजिनो न ब्रह्मचारिणो हिताय कस्यचित् ॥१॥ २ यथा अभ्यङ्गनलेपौ शकटाक्षवणयोर्यावन्तौ भवतः पवं संयमबहनार्थ साधूनामाहारः ॥१॥
SAMASTERNAGABASSA-ARATE

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252