________________
4%AGHAGARA
न य भवति विन्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा | आरतमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ५। एवमिणं संवरस्स दारं सम्म संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिचं आमरणंतं च एसो जोगो णेयव्वो घितिमया मतिमया न खर्बु-न प्रभुतं उनोदर्यापेक्षया तथा भोक्तव्यं, यथा से तस्य ब्रह्मचारिणः, यात्रा-संयमयात्रानिर्वाहः मात्रापरिमाणतः भवति संयमनिहाय भवन्ति, तथा भोक्तव्यं परं न-नैव भवति धर्मस्य विभ्रमो भ्रंशना वा धर्मस्य । यदुक्तं
जहा दवग्गी पउरिंधणो वणे समारुओ नोवसमं उवेइ।
एवेदियग्गी वि पगामभोईणो, न बंभयारिस्स हियाय कस्स वि ॥१॥ तथा दृश्यतेजह अन्भंगण१लेवो२, सगडक्खवणाण जत्तिओ होइ । इय संजमभरवहणट्ठयाए साहणमाहारो॥१॥
न च नैव भवति धातूपचयेन मोहोदयान्मनसो धर्म प्रति अस्थिरत्वं भ्रंशनं वा चलनधर्म ब्रह्मचर्यलक्षणात् । अथ निगमय| बाह-एवं प्रणीताहारविरतिसमितियोगेन भावितो-वासितो भवति अन्तरात्मा-जीवः तादृशः साधुः आरतमनाः-विरतिग्रामघाटू | जितेन्द्रियः ब्रह्मचर्येण गुप्तो भवति साधुः इति पञ्चमी भावना ५।
एवमुक्तप्रकारेण इदं संवरद्वारं संवृतं रक्षितं भवति सुष्टु-शोभनतया प्रणिहितं-स्थापितं मनसा इत्येतैः पञ्चभिः कारणैः भवना१ यथा दवाग्निः प्रचुरेन्धने बने समारुतो नोपशममुपैति । पवमिन्द्रियाग्निरपि प्रकामभोजिनो न ब्रह्मचारिणो हिताय कस्यचित् ॥१॥ २ यथा अभ्यङ्गनलेपौ शकटाक्षवणयोर्यावन्तौ भवतः पवं संयमबहनार्थ साधूनामाहारः ॥१॥
SAMASTERNAGABASSA-ARATE