Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
COOOKSACARE
गेयपउरनड-नहक-जल्ल-मल्ल-मुट्ठिक-वेलंवग-कहग-पवग-लासग-आइक्खग-लंख-मंख-तृणइल्ल-तुंबवीणि| य-तालायर-पकरणाणि य बहणि महुरसरगीतसुस्सराई अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोव|घातियाइं अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दटुं न कहेउं नवि सुमरिउं जे, एवं पुवरयपुवकी. लियविरतिसमितिजोगेण स्तैरुपपेता युक्तास्तथा ताः, तथा रमणीयातोद्यगेयप्रचुरनटोदिप्रकरणानि तद् द्रष्टुं नलभ्यानीति सम्बन्धः । ते के इत्याह ? तथा नटाः
नाटयितारः अन्यान् प्रति, नर्तका:-ये नृत्यन्ति स्वयं, जल्ला-वरत्रखेलकाः, मल्ला प्रतीता, मौष्टिका:-ये मुष्टिभिः प्रहरन्ति रमन्ते वा, || विडंबकाः-वैहासिकाः, कथका:-कथाप्रबन्धाख्यायिकाः पाठका अध्येतारः, प्लवका ये उत्प्लुत्य नद्यादिकं तरन्ति, लासका ये रासकान् | | गायन्ति जयशब्दप्रयोक्तारो भाडा वा मङ्गलपाठका इति, आख्यायिका ये शुभाशुभं कथयन्ति, लंखा-वंशानखेलकाः, मंखाचित्रफ-13 | लकहस्ता भिक्षाकाः, तृणइल्ला:-तूणाभिधानवाद्यवादकाः मुखचङ्गेरिका तुम्बवीणिका-वीणावादकाः,तालाचरास्तालवादकाः प्रेक्षाकारिणो
वा एतेषां पदानां द्वन्द्वः तेषां प्रकरणानि क्रिया पुनः बहुविधानि-अनेकविधानि, मधुरखराणां-कलध्वनीनां गायकानां यानि गीतानि४ गेयानि शोभनषड्जादिखरविशेषाणि तानि तथा,किंबहुना ? अन्यान्यपि एवमादिकानि उक्तप्रकारव्यतिरिक्तान्यपि तपःसंयमब्रह्मचर्य
घातोपघातकानि अनुचरता-आसेवमानेन एतावता ब्रह्मचारिणा न-नैव श्रमणेन-साधुना,लम्यानि-उचितानि द्रष्टुं-प्रेक्षितुं नयनाभ्यां, न कथयितुं नाऽपि वचसा सुन्दरा एते, नाऽपि स्मत्तुं चिन्तयितुं मनसाऽपि । अथ निगमयन्नाह-एवमुक्तमकारेण पूर्वरतं-पूर्वपरिचिः |
१ भारती सात्विकी कौशिक्यारभट्यादिवृत्तयश्चतम्रो याद्यानि वाद्यादीनि प्रकरणावि कथ्यन्ते ।
AOSASEACHES

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252