SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ COOOKSACARE गेयपउरनड-नहक-जल्ल-मल्ल-मुट्ठिक-वेलंवग-कहग-पवग-लासग-आइक्खग-लंख-मंख-तृणइल्ल-तुंबवीणि| य-तालायर-पकरणाणि य बहणि महुरसरगीतसुस्सराई अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोव|घातियाइं अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दटुं न कहेउं नवि सुमरिउं जे, एवं पुवरयपुवकी. लियविरतिसमितिजोगेण स्तैरुपपेता युक्तास्तथा ताः, तथा रमणीयातोद्यगेयप्रचुरनटोदिप्रकरणानि तद् द्रष्टुं नलभ्यानीति सम्बन्धः । ते के इत्याह ? तथा नटाः नाटयितारः अन्यान् प्रति, नर्तका:-ये नृत्यन्ति स्वयं, जल्ला-वरत्रखेलकाः, मल्ला प्रतीता, मौष्टिका:-ये मुष्टिभिः प्रहरन्ति रमन्ते वा, || विडंबकाः-वैहासिकाः, कथका:-कथाप्रबन्धाख्यायिकाः पाठका अध्येतारः, प्लवका ये उत्प्लुत्य नद्यादिकं तरन्ति, लासका ये रासकान् | | गायन्ति जयशब्दप्रयोक्तारो भाडा वा मङ्गलपाठका इति, आख्यायिका ये शुभाशुभं कथयन्ति, लंखा-वंशानखेलकाः, मंखाचित्रफ-13 | लकहस्ता भिक्षाकाः, तृणइल्ला:-तूणाभिधानवाद्यवादकाः मुखचङ्गेरिका तुम्बवीणिका-वीणावादकाः,तालाचरास्तालवादकाः प्रेक्षाकारिणो वा एतेषां पदानां द्वन्द्वः तेषां प्रकरणानि क्रिया पुनः बहुविधानि-अनेकविधानि, मधुरखराणां-कलध्वनीनां गायकानां यानि गीतानि४ गेयानि शोभनषड्जादिखरविशेषाणि तानि तथा,किंबहुना ? अन्यान्यपि एवमादिकानि उक्तप्रकारव्यतिरिक्तान्यपि तपःसंयमब्रह्मचर्य घातोपघातकानि अनुचरता-आसेवमानेन एतावता ब्रह्मचारिणा न-नैव श्रमणेन-साधुना,लम्यानि-उचितानि द्रष्टुं-प्रेक्षितुं नयनाभ्यां, न कथयितुं नाऽपि वचसा सुन्दरा एते, नाऽपि स्मत्तुं चिन्तयितुं मनसाऽपि । अथ निगमयन्नाह-एवमुक्तमकारेण पूर्वरतं-पूर्वपरिचिः | १ भारती सात्विकी कौशिक्यारभट्यादिवृत्तयश्चतम्रो याद्यानि वाद्यादीनि प्रकरणावि कथ्यन्ते । AOSASEACHES
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy