________________
चतुर्थ
संवरद्वारे
ब्रह्मचर्य
भावना
वसिंगारागारचारुवेसाहिं हावभावपललियविक्खेवविलासगतिसालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया है ज्ञान०वि० सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिजाउजप्रश्न०व्या०
णीया अलक्ष्याः द्रष्टुं कथयितुं स्मर्तु नाऽपि योग्याः इति सम्बन्धः । के ते? वा वक्ष्यमाणाः इत्याह आवाहः-वधूवरानयन, वृति कामावर
विवाहः पाणिग्रहणं, बालकर्म बालानां नामकरणं, यत्चूडाकरणमुण्डनं, अन्नप्रासनादिकं सर्व ततस्तेषु चशब्दस्य पूर्ववाक्यापेक्षया समु
चयार्थः, तिथिषु अनंगत्रयोदशीप्रभृतिषु, यज्ञेषु, नागपूजासु उत्सवेषु, यात्रासु जनसमुदायेषु, स्त्रीभिः सार्द्ध शयनासनसंप्रयोगास्ते न ॥७६॥
लभ्याः द्रष्टुमिति योगः किंभूताभिः ? शृंगारागारचारुवेषाभिः-शृंगाररसागारभूताभिः शोभननेपथ्याभिः स्त्रीभिरिति गम्यं । किं भू-| ताभिः स्त्रीभिः ? हावभावप्रललितविक्षेपविलामशालिनीभिः, तत्र हावभावलक्षणं पूर्वोक्तं प्रललितलक्षणं चेदं
हस्तपादाङ्गविन्यासो भ्रनेत्रोष्ठप्रयोजितः । सुकुमारो विधानेन ललितं तत्प्रकीर्तितं ॥१॥
अप्रयत्नरचितो धम्मिल्लः श्लथबन्धनः, असमंजसविन्यस्तमंजनं नयनाब्जयोः तथा अनादरबद्धग्रन्थिर्जघनवाससः वसुधालम्बिकेशपाश स्रस्तांशुका जघने हारविन्यासो रसनायास्तथोरसि यतः स्त्रीकांतं वीक्ष्य नाभि प्रकटयति दोमूलं दर्शयंती न्यस्तमंडनादिकं वितनोति इत्यादिलक्षणैविक्षेपो ज्ञेयः। विलासगतिर्विलासेन गमनं एतैः या शोभन्ते शालन्ते तथा ताभिः। तथा अनुकूलमप्रतिकूलं प्रेम-प्रीतिर्यासां तास्ताभिः स्त्रीभिः साई-सह अनुभूता-वेदिता शयनानि शय्यायामेकत्र वसनं तथा सम्प्रयोगाश्च-संपर्काः शयनसंयोगाः । कथंभूताः ऋतुसुखानि कालोचितानि षड्ऋतुसुखानि यानि वरकुसुमानि वरसुरभिचन्दनं च सुगन्धा वरचूर्णरूपा वासश्च धूपश्च शुभस्पर्शानि वा वस्त्राणि च भूषणानि च तालवृन्तादीनि भोगोपष्टम्भदायकानि वा एतेषां पदानां द्वन्द्वः तेषां ये गुणा
१ अप्रयत्नेन रचितो धम्मिल्लः.......इत्यादिश्लोकचतुष्टयो अभयदेवीयावृत्तौ अत्र तु तद्भावार्थों संगृहीतः
PRASHASEEBACCASIAN
SHREWALAESARGICALAMROES
॥७६॥