________________
य एवमादियाई तवसंजमबंभचेरघानोवघातियाइं अणुचरमाणेणं बंभचेरं न चक्खुसा न मणसा न वयसा पत्थेयव्वाई पावकम्माहूं । एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जिदिए वंभचेरगुत्त ३ ।
चस्थं पुन्वरयपुव्वकीलियपुव्वसंगंथगंधसंधुया जे ते आवाहबिवाहचोल्लकेसु य तिथिसु जन्नेसु उस्सवेसु वसनानि, अलंकारा-हारादयः, भूषणं च मंडनादिना शोभाकरणं एतेषां पदानां द्वन्द्वः ततस्तानि न प्रार्थयितव्यानीति शेषः । तथा गुह्यावकाशिकानि लज्जनीयस्थानत्वात् स्थगनीया आच्छादनीया अवकाशा देहावयवो श्रोणिनितम्बयोन्यादयः अन्यानि अपि हासादिकारणाणि एवमादिकानि स्थानकानि तपःसंयमब्रह्मचर्योपधातकानि कुविकल्पोत्पत्तिदेशाः अनुचर्य अनुचरता - ब्रह्मव्रतमासेवता यतिना न चक्षुषा द्रष्टव्यानि अभिलाषतया दृष्टादृष्टिं न बनातीत्यर्थः । न मनसा चिन्तयितव्यानि । अनिदानं चारित्रं तवेवोदाणफले इति वचनात् वचसा न प्रार्थनीयानि इमानि रम्याणीत्यपि वाग्मात्रेणैव नोक्तव्यानीत्यर्थः । पावकानि - पापजनकत्वात् पापकर्माणि, एवमुक्तप्रकारेण स्त्रीरूप विरतिसमितियोगेन भावितो भवति अन्तरात्मा जीवः आरतमना विरतग्रामधर्मा जितेन्द्रियो - मुनिः ब्रह्मचर्यगुप्तो भवति इति तृतीया भावना ३
अथ चतुर्थभावनावस्तु यत्कामोदय करं दर्शन-भणन-स्मरणं भवति तद्वर्ण्यमित्याह - तचैवं - पूर्वरतं गृहस्थाश्रमसम्बन्धिनी कामरतिः पूर्वक्रीडितं - गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा ये पूर्वार्थकालभाविनः संगंथाः संबंधाच श्वसुरकुलसंबंधाः शालक - शालिकादयः अथवा तद्भार्यास्तत्पुत्रादयः संस्तुताः परिचितीकृता दर्शनभाषणादिभिः ततः एतेषां पदानां द्वन्द्वः तत एते सर्वे श्रमणेन अनभिलष
54056