________________
N
पतुर्थ
शान०वि० प्रध्यान
वृत्ति
संवरद्वारे ब्रह्मचर्य भावनाः
॥७५॥
Sank%CE%52
कहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते २।
ततीयं नारीण हसित-भणितं चेट्ठिय-विप्पेक्खित-गइ-विलासकीलियं विब्योतियनगीतवातियसरीरसंठा|ण-वन्न-करचरणनयणलावन्न-रूव-जोव्वण-पयोहरा-धर-वत्थालंकारभूसणाणि य गुज्झोवकासियाई अन्नाणि
अन्तरात्मा-जीवः आरतमना विधि-मर्यादया विस्तग्रामधर्मः, विजितेन्द्रियः-विजितविषयव्यापारः, इति प्रगट एव सूत्रार्थ इति द्वितीया भावना २। . अथ तृतीयभावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं तत्प्रधाना भावना या सा चैत्र
नारीणां-स्त्रीणां हसितं, हास्यं विकारं नर्मादि भणितं सरागसंभोगविप्रलंभद्वयात्मकशब्दादि चेष्टितं-हस्तन्यासादिकरवालनारूपं, | विप्रेक्षित-निरीक्षितं कटाक्षादिना भ्रूचेष्टादिना, गतिर्गमनं मंथरालसपदस्थापनचेष्टाविशेषा, विलासो-हावभावादिलक्षणः, तत्र
हावो-मुखविकारः स्यात्, भावो-चित्तसमुद्भवः, विलासो-नेत्रजो ज्ञेयः, विभ्रमो भ्रयुगांतयोः॥१॥
तथा विभ्रमो-वेषचेष्टितः, इत्यादिरूपः, क्रीडितं-द्युतादि क्रीडा एषां समाहारद्वन्द्वः। 'विब्बोकितं स्तोत्पत्तिजनकं संभाषणं | | वा, नाटथं नृत्य, गीतं गानं, वादितं वीणादिवादनं, शरीरसंस्थानं हस्खदीर्घोन्नतादिलक्षणं, वों गौरादिलक्षणः, करचरणनयनवदनानां लावण्यं-लवणिमा स्पृहणीयतारूपं, तथा रूपं चाकृतिः-आकारः, यौवनं-तारुण्य, पयोधरौ-स्तनौ, अधरोऽधस्तन ओष्ठः, वस्त्राणि
१ लीलाविलासो-विच्छित्तिर्षिब्बोकः कीलकिश्चितं मोट्टायितं कुट्टमितं ललितं विहृतं तथा ॥२॥ विभ्रमश्चेत्यलंकारा स्त्रीणां स्वाभाविका दश इति तत्प्रदिपादकशास्त्राल्लक्षणान्यवसेयानीति
AGAE345
॥७॥