________________
DEHA%
| जाति-कुल-रूव-नाम-नेवत्थ-परिजणकहावि इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओ तवसंजमवंभचेरघातोवघातियाओ अणुचरमाणेणं बंभचेरं न कहेयन्वा, न सुणेयव्वा, न चिंतेयव्वा, एवं इत्थी-| प्रक्रमः । तत्र लाटादिदेशसंबंधेन स्त्रीणां वर्णनं यथा-लाटदेशीयाः कोमलवचना रतिनिपुणाः सुस्तन्यो भवन्ति, जातिकथा यथा-धिग् ब्राह्मणी विधवा या जीवन्ती मृता इव, धन्या मन्ये जने शुद्रा पतिलक्षेऽप्यनिन्दिता । कुलकथा यथा
अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकं । पत्युम॒त्यो विशंत्यग्नौ या प्रेमरहिता अपि ॥१॥ रूपकथा यथाचन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघनस्तनी। किं लाटीनामतः सास्य देवानामपि दुर्लभा ॥१॥ नामकथा यथा-सा सुन्दरी सत्यं सौन्दर्यातिशयसमन्वितत्वात् , नेपथ्य-वेषस्तत्कथा यथा-धिग् नारीरौदीच्या बहुवसनाच्छादितांगलतिकत्वात् , यद्यौवनं न यूनां चक्षुर्मोदाय नो भवति॥१॥ सदा परिजनकथा यथाचेटिका-परिवारोऽपि, तस्या कान्तो विचक्षणः। भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ॥१॥ किंबहुना अन्याऽपि च एवमादिका उक्तप्रकाराः स्त्री-सम्बन्धिनी कथाः शृङ्गारकरुणा:-शृङ्गारमृदवः शृङ्गाररसेन कारुण्यवाक्प्रपश्चादिकाः, कीदृशी? तपःसंयमब्रह्मचर्योपघातिनीः न कथाः कथयितव्याः। केनेत्याह-ब्रह्मचर्यमनुचरता पुंसा साधुना न श्रोतव्याः अन्यतः सकाशात् , न चिन्तयितव्याः मनसाऽपि यतिजनेनेति ज्ञेयं ।
अथ द्वितीयभावना निगमयबाह-एवं स्त्रीकथाविरतिः एवममुना प्रकारेण स्त्रीकथाविरतिसमितियोगेन भावितो-वासितो भवति
AAAAAADABAALS
यथापि, तस्या कान्तो
A
स्त्री-सम्बन्धिनातव्याः। केनेत्याह-श्रम
-
%A5