Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 192
________________ चतुर्थ शान०वि० प्रभ०व्या० वृत्ति संवरद्वारे ब्रह्मचर्य भावनाः ||७८॥ अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठोसुद्धोसव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किहितं आणाए अणुगालियं भवति, एवं नायमुणिणा भगवया परूवियं पसिद्धं सिद्धवरसासणमिणं आघविर्य सुदेसितं पसत्थं [सू० २७] चउत्थं संवरद्वारं समत्तं त्तिबेमि ॥४॥ भिः कृत्वा, मनोवाकायपरिरक्षितैः नित्यं-सदा आमरणान्तं-यावजीवमित्यर्थः, एषः कथ्यमानो योगः संवररूपो ज्ञातव्यः धृतिमता| धैर्यवता मतिमता-बुद्धिमता कीदृशो योगः अनाश्रवो, विरतिरूपः, अकलुषः-शुद्धाशयः, अच्छिद्रो निदोषत्वात् , अपरिस्रावी-अनिदानरूपः, असंक्लिष्टो-दुर्व्यानरहितत्वात् , अतएव शुद्धो निर्दोषः सर्वजिनैः-सर्वतीर्थकरैः अनुज्ञातः एवमुक्तरीत्या चतुर्थ ब्रह्मचर्यलक्षणं संवरद्वार संवरस्य मुखमिव मुख-द्वारं स्पर्शितं कायेन, पालितं पुनर्निरतिचारत्वेन, शोधित-गुर्वाज्ञानुसारेण, तीरितं अधिकाधिकोसाहेन, कीर्तितं पुनः पुनः स्मरणादिना, आज्ञया अनुपालित एभिः विशेषणैर्मर्यादा प्राप्तं भवति एवममुना प्रकारेण, ज्ञातमुनिनाज्ञातपुत्रेण भगवता प्रज्ञापित, प्ररूपित, प्रसिद्धं-विख्यातं प्रधानशासनमिदं आख्यातं, सुष्टु-देशितं कथितं, प्रशस्तं प्रधान, चतुर्थसंवरद्वारं समाप्तं नवमाध्ययनविवरणमिदं इति शब्दः-परिसमाप्तौ पूर्ववदेव वाच्यः। श्री प्रश्नव्याकरणांगस्य दशमस्य नवमाध्ययनम् व्याख्यातं च सदर्थं तुर्यं ब्रह्मवतद्वारं ॥१॥ इति श्रीमद् ज्ञानविमलसूरीश्वरविरचिते प्रश्नव्याकरणे चतुर्थ संवरद्वारं समाप्तं 5456565456-MA5% ॥७८N

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252