________________
HERAIBACADARAASHARAMERA
स्वयं वा अंगुष्ठदर्पणतोयखड्गतैलादिषु दृश्यते स प्रश्नः ३ तथा स्वप्ने स्वयं विद्यया कथितं घटिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभजीवितमरणादि परिकथयति स प्रश्नाप्रश्नः ४ तथा निमित्तं अतीतानागतवर्तमानवस्तुपरिज्ञानहेतु नविशेष: ५५ एतानि च भूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोगनिमित्तं कर्म बध्नाति, अपवादपदेन तु गौरवरहितः समतिशय-6 ज्ञाने यतिनिस्पृहवृत्त्या यदा करोति तदाऽसौ आराधक एव उच्चगोत्रं च बध्नाति तीर्थोन्नतिकरणादिति ३।
अथासुरीभावनामेदानाऽऽह
सइविग्गहशीलतं १ संसत्ततवो २ निमित्तकहणं च ३ निक्किवियाविय अवरा ४ पंचमगं निरणुकंपत्तं ॥१॥
. व्याख्या-सदा विग्रहशीलत्वं १ संसक्ततपः २ निमित्तकथनं च३ निःकृपतापि अपरा ४ पञ्चमकं निरनुकम्पत्वं ५ सदा-सर्वद कालं विग्रहशीलत्वं पश्चादतनुतापिताया क्षमणादावपि प्रसत्य प्राप्त्या च विरोधानुबन्धः १ तथा संसक्तस्याहारोपधिशय्यादिषु सदा |
प्रतिबद्धभावस्य आहाराद्यर्थमेव तपोऽनशनादितपश्चरणं संसक्ततपः २ तथा त्रिकालिकस्य लाभालाभसुखदुःखजीवितमरणविषयस्य निमित्तस्य कथनमभिमानाभिनिवेशाव्याकरणं तथा त्रिविधनिमित्तमप्यकैकं षड्विधं तदपि द्विविधमेवेति ३ तथा स्थावरादिसत्वेष्व-8 जीवप्रतिपच्या गतघृणः कार्यान्तरन्यासक्तः सन् गमनासनादि यः करोति कृत्वा च नाऽनुतप्यते केनचिदुक्तः सन् स नि:कृपस्तद्भावो निःकृपताः ४ तथा यः परं कृपापात्रं कुतश्चिद्धेतोः कम्पमानमपि दृष्ट्वा सत्क्रूरतया कठिनभावः सन् अनुकम्पाभाग् न भवति स निरनुकम्पस्तद्भावो निरनुकम्पत्वं ५। अथ संमोहीभावनापश्चमेदानाऽऽह
उमग्गदेसणा १ मग्गदूषणं २ मग्गविपडिवित्तीय ३मोहो य मोहजणणं ५ एवं सा हवह पंचविहा ॥१॥ १ प्रवचनसारोदार पृष्ठ १७९ गत गाथा ६४५ २ प्रवचनसारोद्धार पृष्ठ १७९ गत गाथा ६४६
SABRAN-ABABASIC