Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 182
________________ बान०वि०/ पतये CA- पेचाभाविकं, आगमेसिभई, सुद्धं, नेयाउयं, अकुडिलं, अणुत्तरं सव्वदुक्खपावाण विउसवर्ण । प्रश्न०व्या० तस्स इमा पंच भावणाओ चउत्थयस्स होंति अबंभचेरवेरमणपरिरक्खणट्ठयाए, पढम सयणासण-घरवृत्ति दुवार-अंगण-आगास-गवक्ख-साल-अभिलोयण-पच्छवत्थुक-पसाहणक-हाणिकावकासा अवकासा जे य, ब्रह्मचर्य वेसियाणं अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवडणीओ कहिंति य कहाओ बहुविहाओ | भावनाः ॥७ ॥ | स्करत्वात , शुद्धं-निर्दोष, न्यायोपपत्र-नैयायिक, अतएव अकुटिलं ऋजु, अनुत्तरं-एतस्मादन्यत् प्रधानं न, सर्वदुःखपापानां विशेPषेण उपशामकं तनाशकत्वात् तस्य-ब्रह्मचर्यव्रतस्य इमा अग्रे वक्ष्यमाणाः पञ्चसङ्ख्याका भावना चतुर्थव्रतस्य भवन्ति, अब्रह्मचर्यविरमणव्रतपरिरक्षणार्थ तत्र | प्रथमभावनावस्तु यथास्त्रीसंसक्ताश्रयवर्जमलक्षणं तचैवं-शयनं-शय्या, आसनं सिंहासनं विष्ठरं, गृह-गेहं, द्वारं-तस्यैव मुखं प्रवेशनरूपं, अङ्गण-गृहमध्यभागः, आकाशं-अनाच्छादितस्थानं, गवाक्षो-वातायन:, शाला-भाण्डशाला गृहोपस्करस्थानं, यत्र स्थित्वा अभिलोक्यते जनः तदभिलोकस्थानं उन्नतभूप्रदेशः, पच्छवत्थुगं पश्चाद्वास्तुकं-पश्चाद्गृहं वर्चादिस्थानं, वा प्रसाधन-मंडनक्रिया तस्य करणस्थानं, स्नानक्रियास्थानं, तस्या आश्रया स्थानकानि तेषां पदानां द्वन्दः, तत एते सर्वे स्त्रीसंसक्ता-स्त्रीजनादिसंक्लिष्टा वर्जनीया | इति योगः तथा ये च अवकाशा-आश्रयाः स्थानका निवेश्या वा विषयषितानां वा तेषां आसने च तिष्ठन्ति च यत्र येषु अवकाशेषु | त्रियः किंभूतास्ताः १ अभीक्ष्ण-अनवरतं मोहदोषस्य-अज्ञानदोषस्य रतेः रागस्य-कामरागस्य वर्द्धना वृद्धिकारिकाः यास्ताः, तथा जा॥७३॥ कथयन्ति च कथा बहुविधाः बहुप्रकारा जातिकुलरूपनेपथ्यसंबंधिन्यः स्त्रीसंबंधिन्यः पुरुषाः स्त्रियो वा यत्रेति बहुप्रकारं वजनीयाः। 344ESESkkaketa A- %AEROES

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252