________________
बान०वि०/
पतये
CA-
पेचाभाविकं, आगमेसिभई, सुद्धं, नेयाउयं, अकुडिलं, अणुत्तरं सव्वदुक्खपावाण विउसवर्ण । प्रश्न०व्या० तस्स इमा पंच भावणाओ चउत्थयस्स होंति अबंभचेरवेरमणपरिरक्खणट्ठयाए, पढम सयणासण-घरवृत्ति दुवार-अंगण-आगास-गवक्ख-साल-अभिलोयण-पच्छवत्थुक-पसाहणक-हाणिकावकासा अवकासा जे य, ब्रह्मचर्य
वेसियाणं अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवडणीओ कहिंति य कहाओ बहुविहाओ | भावनाः ॥७ ॥
| स्करत्वात , शुद्धं-निर्दोष, न्यायोपपत्र-नैयायिक, अतएव अकुटिलं ऋजु, अनुत्तरं-एतस्मादन्यत् प्रधानं न, सर्वदुःखपापानां विशेPषेण उपशामकं तनाशकत्वात्
तस्य-ब्रह्मचर्यव्रतस्य इमा अग्रे वक्ष्यमाणाः पञ्चसङ्ख्याका भावना चतुर्थव्रतस्य भवन्ति, अब्रह्मचर्यविरमणव्रतपरिरक्षणार्थ तत्र | प्रथमभावनावस्तु यथास्त्रीसंसक्ताश्रयवर्जमलक्षणं तचैवं-शयनं-शय्या, आसनं सिंहासनं विष्ठरं, गृह-गेहं, द्वारं-तस्यैव मुखं प्रवेशनरूपं, अङ्गण-गृहमध्यभागः, आकाशं-अनाच्छादितस्थानं, गवाक्षो-वातायन:, शाला-भाण्डशाला गृहोपस्करस्थानं, यत्र स्थित्वा अभिलोक्यते जनः तदभिलोकस्थानं उन्नतभूप्रदेशः, पच्छवत्थुगं पश्चाद्वास्तुकं-पश्चाद्गृहं वर्चादिस्थानं, वा प्रसाधन-मंडनक्रिया तस्य करणस्थानं, स्नानक्रियास्थानं, तस्या आश्रया स्थानकानि तेषां पदानां द्वन्दः, तत एते सर्वे स्त्रीसंसक्ता-स्त्रीजनादिसंक्लिष्टा वर्जनीया | इति योगः तथा ये च अवकाशा-आश्रयाः स्थानका निवेश्या वा विषयषितानां वा तेषां आसने च तिष्ठन्ति च यत्र येषु अवकाशेषु | त्रियः किंभूतास्ताः १ अभीक्ष्ण-अनवरतं मोहदोषस्य-अज्ञानदोषस्य रतेः रागस्य-कामरागस्य वर्द्धना वृद्धिकारिकाः यास्ताः, तथा जा॥७३॥ कथयन्ति च कथा बहुविधाः बहुप्रकारा जातिकुलरूपनेपथ्यसंबंधिन्यः स्त्रीसंबंधिन्यः पुरुषाः स्त्रियो वा यत्रेति बहुप्रकारं वजनीयाः।
344ESESkkaketa
A-
%AEROES