SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ S ६ वसहीसमितिजोगेण भाजाणं तं तं वज्जेजऽवज भीरू अाजा जत्थ मणोविम्भमो भचेरगुत्ते सतवास-13 नीया । एवं SHREGASARAKA तेवि हु वजणिज्जा, इत्थिसंसत्तसंकिलिट्ठा अन्नेवि य एवमादी अवकासा ते हुवजणिज्जा । जत्थ मणोविम्भमो वा भंगो वा भंसणा वा अई रुदं च हुन्जमाणं तं तं वजेजऽवज्जभीरू अणायतणं अंतपंतवासी एवमसंसत्तवासवसहीसमितिजोगेण भावितो भवति, अंतरप्पा, आरतमणविरयगामधम्मे, जितेंदिए, चंभचेरगुत्ते १। यत्र वेश्याश्रयाः यत्र बह्वयः स्त्रीकथाकथनं हुर्वाक्यालंकारे ते ब्रह्मचर्यवता वर्जनीया । एवं स्त्रीसंबंधिसंक्लिष्टा न केवलं उक्तरूपा वर्जनीयाः अन्येऽपि च एवमादयः अवकाशा-आश्रया वर्जनीयाः इति ज्ञेयं, हुक्यिालंकारे निश्चयार्थे च । किंबहुना यत्र स्थाने मनसो विभ्रमः ब्रह्मव्रतं पालयामि नवेत्येवंरूपश्च शृङ्गाररसप्रभवंमनसो अस्थिरत्वं जायते कदाचिच्च "चित्तवृत्तेरनवस्थितत्वं शृङ्गारजो विभ्रम उच्यते", भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्गः, भ्रंशना देशतो भङ्गः, आतं-इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेत् ध्यान | तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धिरूपं तत्तदनायतनमिति योगात् वर्जनीयाः । को वर्जयेदित्याह-अवधभीरुः पापाद्विभ्यकः स वय॑ते इति अथवा वजं च वजसत्वात् पापमेव अनायतनं-अलाभस्थान साधूनामनाश्रय इति । किंभूतः१-सावद्यभीरुः अंते | इंद्रियाननुकूले प्रान्ते-स्थाने तत्रैव वशनशीलः अन्तप्रान्तवासी तत्रैव प्रकृष्टतर आश्रये वसनस्वभाव इत्यर्थः । अथ निगमयबाह एवं अनन्तरोक्तस्त्रीभिरसंसक्तवासो-वसतिः योऽसौ साधुः तद्विषयो यः समतियोगः-सदाचरणप्रवृत्तिसम्बन्धः स तथा तेन भा१ वितो-वासितो अंतरप्पा-अन्तरात्मा जीवः किंविधा-विधिमर्यादीकृत्य आसक्तं-रतं ब्रह्मचर्ये मनो यस्य स आरतमनाः, विरतो-निवृत्तो ग्रामस्येन्द्रियवर्गस्य धर्मो लुन्धतया स्वविषयेन्द्रियग्रहणस्वभावो यस्य स तथा पदद्वये कर्मधारयः, अतएव जितेन्द्रियः, ब्रह्मचर्यगुप्तः इति प्रथमा भावना AIRAGABADASIC
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy