SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ C AOECORRENAGALA अदंतधावणसे पमलजल्लधारणं मूणवयकैसलोए य खम-दम-अचेलग-खुप्पिवास-लाघव-सीतोसिण-कट्ठसे जा-भूमिनिसेन्जा-परघरपवेस-लद्धावलद्ध-माणावमाणा निंदण-दंसमसग-फास-नियम-तव-गुण-विणयमा| दिएहिं जहा से थिरतरकं होइ वंभचेरं । इमं च अवंभचेरविरमणपरिरक्षणट्ठयाए पावयण भगवया सुकहिये, अन्यथा ब्रह्मचर्यो व्याघातो भवति इति योगः, तथा भावयितव्यश्च भवति अन्तरात्मा ब्रह्मचर्यवता एवं भावनीयं, मया अंतरात्मा अनया रीत्या पालनीयः सर्वदा एभिः-वक्ष्यमाणैः तपोनियमशीलयोगैः नित्यकालम् , किं ते तद्यथा अस्नानकं-वा स्नानरहितत्वं, 'दंतधावनं प्रतीतम् , स्वेदः-प्रस्वेदः मल:-कक्खडीभूतः कठिन(नम् ), जल्लो-मलविशेषः अथवा जल्ल:-शरीरजन्यमलः, मल:| साधारणमला, मौनव्रत-विकथाभावः, केशलुश्चः-केशापनयनं प्रतीतम् , क्षमा-क्रोधनिग्रहः, दमश्च-इन्द्रियनिग्रहः, अचेलक-वस्त्रा भावः, क्षुत्पिपासा च प्रतीता, लाघवं च-अल्पोपधित्वं, शीतोष्णे च प्रतीते, काष्ठशय्या फलकादिशयनं, भूमिनिषद्या-भूमिशयनादि, | परघर [गृह प्रवेशः शय्याभिक्षायाचनाद्यर्थम् , लब्धे वाऽभिमताशनादौ अलब्धे च तदप्राप्तौ लब्धेष्वेव यो मानो-लब्धिवानहमित्यादिरूपः, [अलब्धे च] अपमानश्च-दैन्यं, निंदन-क्लेशः, दंशमशकस्पर्शाश्च, नियमाश्च-द्रव्याद्यभिग्रहाः, तपोऽनशनादिका, गुणा:-* मूलगुणोत्तरगुणादयः, विनयोऽभ्युत्थानादिरूपः, एतेषां द्वन्द्वः इत्येवमादिकैयोगैः यथा-येन प्रकारेण "से" तस्य मुनेः ब्रह्मचर्यव्रतं स्थिरतरं-निश्चलं भवति, इदमेतद्ब्रह्मचर्यव्रतपरिरक्षणार्थ-आसेवनार्थ, प्रावचनिक-प्रवचनस्येदं, भगवता-श्री महावीरेण सुष्टु- शोभनतया कथितं-उपदेशितम् , कीदृशं ? प्रेत्य-परलोके सुखकारित्वात् भाविक-भावनायुक्तं, आगमिष्यद्भद्रं-आगामिकाले श्रेय १ "दातण इति" भाषा छAO5A
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy