________________
शान०वि० प्रश्न०व्या०
वृत्ति
॥७२॥
जणाणि य अभिक्खणं कक्ख-सीस-कर-चरण-बदण-धोवण-संवाहण-गायकम्म-परिमद्दणाणुलेवण-चुन्न-|
चतुर्थ वास-धूवण-सरीरपरिमंडण-बाउसिकं,हसिय-भणिप-नहगीयवाइयनडनट्टकजल्लमल्लपेच्छणवलंबक जाणि य
संवरद्वारे सिंगारागाराणि य अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं वजे- ब्रह्मचर्य यव्वाइं सव्वकालं, भावेयव्वो भवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निचकालं, किं ते ?-अण्हाणक
स्वरूपम् घृतवशाम्रक्षणादिना, तैलमज्जनानि-तैलस्नानानि च, अभीक्ष्ण-अनवरतं, कक्षा-बाहुमूल[लं]शीर्षकरचरणवदनानां धावनं-प्रक्षालनं, संबाधनं गात्रकर्म च-हस्तादिगावचंपनरूपं, गात्रपरिकर्म-अंगपरिकर्म परिमर्दनं-सर्वतः शरीरमलनं, अनुलेपनं च-विलेपनम् , चूर्णैःगंधद्रव्यक्षोद्रैः वासश्च-शरीरादिवासनम् , धूपनं वागुरुधृमादिभिः, शरीरपरिमंडनं च, एतत्सर्व बाकुशिकं, बकुशं-कबूर(चुर)चारित्रं प्रयोजनं यस्येति वाकुशिकं न तु भूषणं, नखकेशवस्तुसमारचनादिकं तदेवाह बाकुशिकम् । हसितं-हासः, भणित-प्रक्रमाद्विकृतम् , नाटयं-नृत्यम् , गीत-गानम् , वादितं-पटहादि वादनम् , नटा:-नाटयितारः, नर्तकाश्च ये नृत्यं कुर्वन्ति ते, जल्ला-वरनाखेलका, मल्लाः प्रतीताः बाह्वादिभिः खेलंति तेषां प्रेक्षणं नानाविधवंशखेलनादिसंबंधि वेलंबका:-प्रविडंबकाः विषका-वैहासिका इति एतेषां द्वन्द्वः, छांदसत्वात् विभक्तिलोपो दृष्टव्यः ते सर्वे वर्जनीया इति योगः आंतरविभक्तिवशात् क्षेयम् , किंबहुना यानि च वस्तूनि शृङ्गारागाराणि-शृङ्गाररसगेहानि अन्यानि अपि-उक्तव्यतिरिक्तानि, एवमादिकानि-एवं प्रकाराणि, तपःसंयमब्रह्मचर्याणां घातश्च दे-12 शतः, उपघातश्च सर्वतो विद्यते येषु तानि सर्वघातोपघातकानि, किमत आह अनुचरता-आसेवमानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालं ॥७२॥
१ दोरना रमणहार भाषा .
55%A6%ALAALASSROES