Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 180
________________ शान०वि० प्रश्न०व्या० वृत्ति ॥७२॥ जणाणि य अभिक्खणं कक्ख-सीस-कर-चरण-बदण-धोवण-संवाहण-गायकम्म-परिमद्दणाणुलेवण-चुन्न-| चतुर्थ वास-धूवण-सरीरपरिमंडण-बाउसिकं,हसिय-भणिप-नहगीयवाइयनडनट्टकजल्लमल्लपेच्छणवलंबक जाणि य संवरद्वारे सिंगारागाराणि य अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं वजे- ब्रह्मचर्य यव्वाइं सव्वकालं, भावेयव्वो भवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निचकालं, किं ते ?-अण्हाणक स्वरूपम् घृतवशाम्रक्षणादिना, तैलमज्जनानि-तैलस्नानानि च, अभीक्ष्ण-अनवरतं, कक्षा-बाहुमूल[लं]शीर्षकरचरणवदनानां धावनं-प्रक्षालनं, संबाधनं गात्रकर्म च-हस्तादिगावचंपनरूपं, गात्रपरिकर्म-अंगपरिकर्म परिमर्दनं-सर्वतः शरीरमलनं, अनुलेपनं च-विलेपनम् , चूर्णैःगंधद्रव्यक्षोद्रैः वासश्च-शरीरादिवासनम् , धूपनं वागुरुधृमादिभिः, शरीरपरिमंडनं च, एतत्सर्व बाकुशिकं, बकुशं-कबूर(चुर)चारित्रं प्रयोजनं यस्येति वाकुशिकं न तु भूषणं, नखकेशवस्तुसमारचनादिकं तदेवाह बाकुशिकम् । हसितं-हासः, भणित-प्रक्रमाद्विकृतम् , नाटयं-नृत्यम् , गीत-गानम् , वादितं-पटहादि वादनम् , नटा:-नाटयितारः, नर्तकाश्च ये नृत्यं कुर्वन्ति ते, जल्ला-वरनाखेलका, मल्लाः प्रतीताः बाह्वादिभिः खेलंति तेषां प्रेक्षणं नानाविधवंशखेलनादिसंबंधि वेलंबका:-प्रविडंबकाः विषका-वैहासिका इति एतेषां द्वन्द्वः, छांदसत्वात् विभक्तिलोपो दृष्टव्यः ते सर्वे वर्जनीया इति योगः आंतरविभक्तिवशात् क्षेयम् , किंबहुना यानि च वस्तूनि शृङ्गारागाराणि-शृङ्गाररसगेहानि अन्यानि अपि-उक्तव्यतिरिक्तानि, एवमादिकानि-एवं प्रकाराणि, तपःसंयमब्रह्मचर्याणां घातश्च दे-12 शतः, उपघातश्च सर्वतो विद्यते येषु तानि सर्वघातोपघातकानि, किमत आह अनुचरता-आसेवमानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालं ॥७२॥ १ दोरना रमणहार भाषा . 55%A6%ALAALASSROES

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252