Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 178
________________ ज्ञान०वि० प्रश्न०व्या० वृति ॥७१॥ पंचमहव्वयसुव्वयमूलं, समणमणाइलसाहुंसुचिन्नं । वेरविरामणपज्जवसाणं, सव्वसमुद्दमहोदधितित्थं ॥१॥ तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवज्जियमग्गं । सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुदारं ||२|| देवनरिंदनमंसियपूयं सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेकं मोक्खपहस्स वर्डिसकभूयं ||३|| पंच महाव्रतनामकानि सुष्ठु - शोभनब्रतानि तेषां मूलमिव मूलं यत्तत् कीदृशं समणंति सभावं यथा भवति तथा, अनाविलै:अकलुषैः शुद्धस्वभावैः साधुभिः - यतिभिः सुष्ठु चरितं आसेवितं पुनः कीदृशं ? वैरस्य - परस्परामर्षस्य विरामं करणं-उपशमनप्रापणं निवर्त्तनपर्यवसानफलं यस्य तथा "मेहुणप्पभवं वेरं वेरप्पभवा दुग्गई" इतिवचनात् ब्रह्मव्रते तदुपशम इत्यागतम्, सर्वेभ्यः समुद्रेभ्यः सकाशात् महान् उदधिः स्वयंभूरमणः तद्वत् यद्दुरुत्तरत्वेन तत्र तीर्थमिव तीर्थ संसारदुस्तरणे तीर्थमिव - तरणोपायम् ||१|| तीर्थकरैः - जिनैः सुष्ठु - शोभनतया उपदर्शितमार्ग गुप्यादि तत्पालनोपायम्, पुनः कीदृशं ? नरकतिर्यक्संबंधी विवर्जितो - निषेधितो गतिर्मार्गो येन तथा तम्, सर्वाणि पवित्राणि - समस्तपावनानि सुष्ठु निर्मितानि - शोभनविहितानि साराणि - प्रधानानि येन तत्तथा, | सिद्धेर्मोक्षस्य विमानानां च स्वर्गलोकानां च अपावृतं - अवगुणीकृतं उद्घाटितं द्वारं मुखं येन " शीलव्वयधरो न दुग्गइ गमण. सीलो इति वचनात् ॥ २॥ देवानां नराणां च इन्द्रः नमस्थिता नमस्थिता नमस्कृता येन तथा तेषां पूज्यं-अर्चनीयं यत्तत्तथा । सर्व जगदुत्तमानां मंगलानां मार्गः उपायः अग्रं वा प्रधानं यत्तत्तथा, दुर्द्धर्षं परैरनभिभवनीयं सकलगुणानां नायकम् प्रधानत्वेन अथवा गुणान् नयतीति वा, तथा एकं अद्वितीयम् एतत् सदृशं नान्यद्वतमिति, मोक्षपथस्य - सम्यग्दर्शनादेः अवतंसभूतं - शेखरकल्पं चतुर्थ संवरद्वारे ब्रह्मचर्य स्वरूपम् ॥७९॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252