Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
शान०वि० प्रश्न०व्या०
वृचि
चतुर्थ संवरद्वारे ब्रह्मचये स्वरूपम्
॥७०॥
AASHREG RRECTORGARCASS
यदाणं, किमिराउ चेव कंबलाणं, संघयणे चेव वज्जरिसभे, संठाणे चेव समचउरंसे, झाणेसु च परमसुफझाणं, णाणेसु य परमकेवलं तु सिद्धं, लेसासु य परमसुक्कलेस्सा, तित्थंकरे जहा चेव मुणीणं, वासेसु जहा महाविदेहे, गिरिसु गिरिराया चेव मंदरवरे, वणेसु जह नंदणवणं, पवरं दुमेसु जहा जंबू, मुदंसणा वीसुयजसा जीए मामेण य अयं दीवो । तुरगवती, गयवती रहवती, नरवती, जह पीसुए चेव, राया रहिए चेव जहा महारहगते, स्थितिबध्यते सा लवसप्तमेत्युच्यते, तत्र दानानि ज्ञानधर्मोपष्टंभाधनेकभेदानि तेषां मध्येऽभयदान-निर्भयप्रदान श्रेष्ठं तदिदं ब्रह्मव्रतम् , कंबलानां-वासोविशेषाणां क्रमिरागः-रक्तकंबल इव प्रवरः स्वभृमिगतरागः (तद्वदिदं व्रतम् ), संघयणानां मध्ये वर्षभनाराचं ४ प्रधानं तद्ब्रह्मव्रतम , संस्थानानां मध्ये समचतुरस्रं संस्थानं प्रधानं तद्वदिदं ब्रह्मव्रतम् , ध्यानेषु परमशुक्लध्यानं चतुर्थभेदरूपं प्रवरं प्रधान तथा व्रतेषु इदं ब्रह्मव्रतम् , ज्ञानेषु आभिनिबोधिकादिषु पंचकेषु मध्ये परमं केवलं श्रेष्ठ तद्वदिदं ब्रह्मव्रतं प्रधानं तुरेवकारार्थः, सिद्धं । वा प्रवरतया संपूर्णतयाऽत्र सिद्धमित्यर्थः, लेश्यासु परमशुक्ललेश्या श्रेष्ठा तथैवेदं ब्रह्मव्रतं श्रेष्ठम् , तथा-तेनैव प्रकारेण चैव-निश्चित मुनीनां मध्ये तीर्थकरः प्रधानस्तद्वदिदं ब्रह्मव्रतम् , वर्षेषु-क्षेत्रेषु यथा महाविदेहः श्रेष्ठः (तत्र) सनातनधर्मत्वात् तथा व्रतेषु ब्रह्मव्रतम् , गिरिषु राजा यथा मंदरखरो-जंबूद्वीपस्थ मेरुगिरिराजः तथेदं व्रतानां मध्ये ब्रह्मव्रतम् , वनेषु यथा नंदनवनं प्रवरं देवानां अतिरमणशीलत्वात् कल्पद्रुमवत्वाच्च तथेदं व्रतम् , द्रुमेषु-वृक्षेषु यथा जंबूः, सुदर्शना-अनादृतदेवस्य स्थानं विश्रुतयशाः विख्यातकीर्तिः यस्याः नाम्ना कृत्वा अयं द्वीपो जंबूद्वीप इति संज्ञिकस्तद्विदं ब्रह्मव्रतम् । यथा तुरगपतिरश्वपतिः, गजपतिः गजानीकः, रथपतिः, नरपतिः चतुरंगिणीसेनायुक्तो यथा विश्रुतो-विख्यातो राजा श्रेष्ठः प्रधानस्तद्वद्विदं व्रतं विख्यातम् , यथा रथिको-महारथिको रथगतः परेषां
||७||

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252