Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
A
DREARCHEATRE
एवमणेगा गुणा अहीणा भवंति एकमि बंभचेरे जंमि य आराहियंमि आराहियं वयमिणं सव्वं, सीलं तवो य
विणओ य, संजमो य, खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य, कित्ती य, पचओ य, तम्हा निहुएण दबंभचेरं चरियव्वं, सब्वओ विसुद्धं, जावजीवाए जाव सेयट्ठिसंजउत्ति, एवं भणियं वयं भगवया, तंच इमअनभिभवनीयो भवति तद्वदेतद्वतधरः पुमान् उपद्रवानामनभिभूतो भवति,
अथ निगमयबाह एवमनेके गुणाः यस्मिन् व्रते अहीनाः प्रकृष्टाः आधीना आयत्ता भवंति केत्याह-एकस्मिन् ब्रह्मचर्यव्रते सर्वेगुणाः स्थिता इति दर्शितं, कथं? यस्मिन् व्रते आराधिते पालिते सति आराधितं व्रतमिदं निग्रन्थप्रव्रज्यालक्षणं सर्वव्रतं शीलं-मनः समाधान, तपोऽभिलाषविरतिरूपं, विनयः-क्रोधादित्यागः, संयमश्च अनिदानरूपः, क्षान्तिः-क्रोधत्यागः, गुप्तिर्मानसविकारसंवृतिः, मुक्तिनिर्लोभो वा सिद्धिर्वा, तथैवेति समुच्चये, इहलौकिकपारलौकिकिन्यः सिता यशांसि कीर्तयश्च प्रत्ययश्च साधुवादः आराधिता भवंति इति प्रक्रमः, तत्र यशः पराक्रमभवं, कीर्तिः दानपुण्यफलभृता, तथा सर्वदिग्गामि यशः, एकदिग्गामिनी कीर्तिः, सजनधौरेय इत्यादि प्रनीतिः प्रत्यय इति शब्दार्थाः। एवंभूतं व्यावर्णितं तसानिभृतेन-निश्चलेन ब्रह्मचर्यव्रतमासेवनीयम् पालनार्थ १ किंभूतं, मनःप्रभृतिकरणत्रययोगेन शुद्ध-निरवा, यावत् भवतया प्रतिज्ञातं आजन्मेत्यर्थः यावत् श्वेतास्थिः एतावता शोषितमांसरुधिरादिः | तादृशः संयतः-साधुः ब्रह्मव्रतपालनाय उद्यतः, एवं-वक्ष्यमाणं भणितम्-कथितम् व्रतमिदं केनेत्याह ? भगवता-ज्ञानवता पूज्येन श्रीमहावीरेण, तच्च इदं वचनं पद्यत्रयप्रभृतिकं तोटकछंदोरूपेण काव्येन
ASARAMABASNA

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252