SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ A DREARCHEATRE एवमणेगा गुणा अहीणा भवंति एकमि बंभचेरे जंमि य आराहियंमि आराहियं वयमिणं सव्वं, सीलं तवो य विणओ य, संजमो य, खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य, कित्ती य, पचओ य, तम्हा निहुएण दबंभचेरं चरियव्वं, सब्वओ विसुद्धं, जावजीवाए जाव सेयट्ठिसंजउत्ति, एवं भणियं वयं भगवया, तंच इमअनभिभवनीयो भवति तद्वदेतद्वतधरः पुमान् उपद्रवानामनभिभूतो भवति, अथ निगमयबाह एवमनेके गुणाः यस्मिन् व्रते अहीनाः प्रकृष्टाः आधीना आयत्ता भवंति केत्याह-एकस्मिन् ब्रह्मचर्यव्रते सर्वेगुणाः स्थिता इति दर्शितं, कथं? यस्मिन् व्रते आराधिते पालिते सति आराधितं व्रतमिदं निग्रन्थप्रव्रज्यालक्षणं सर्वव्रतं शीलं-मनः समाधान, तपोऽभिलाषविरतिरूपं, विनयः-क्रोधादित्यागः, संयमश्च अनिदानरूपः, क्षान्तिः-क्रोधत्यागः, गुप्तिर्मानसविकारसंवृतिः, मुक्तिनिर्लोभो वा सिद्धिर्वा, तथैवेति समुच्चये, इहलौकिकपारलौकिकिन्यः सिता यशांसि कीर्तयश्च प्रत्ययश्च साधुवादः आराधिता भवंति इति प्रक्रमः, तत्र यशः पराक्रमभवं, कीर्तिः दानपुण्यफलभृता, तथा सर्वदिग्गामि यशः, एकदिग्गामिनी कीर्तिः, सजनधौरेय इत्यादि प्रनीतिः प्रत्यय इति शब्दार्थाः। एवंभूतं व्यावर्णितं तसानिभृतेन-निश्चलेन ब्रह्मचर्यव्रतमासेवनीयम् पालनार्थ १ किंभूतं, मनःप्रभृतिकरणत्रययोगेन शुद्ध-निरवा, यावत् भवतया प्रतिज्ञातं आजन्मेत्यर्थः यावत् श्वेतास्थिः एतावता शोषितमांसरुधिरादिः | तादृशः संयतः-साधुः ब्रह्मव्रतपालनाय उद्यतः, एवं-वक्ष्यमाणं भणितम्-कथितम् व्रतमिदं केनेत्याह ? भगवता-ज्ञानवता पूज्येन श्रीमहावीरेण, तच्च इदं वचनं पद्यत्रयप्रभृतिकं तोटकछंदोरूपेण काव्येन ASARAMABASNA
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy