Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
तृतीय
ज्ञान०वि० प्रश्न०व्या०
वृत्ति
॥६
॥
AEESHAARAA55
कलहकरे, वेरकरे, विकहकरे, असमाहिकरे, सया अप्पमाणभोती सततं अणुबद्धवेरे य, तिव्वरोसी, से तारि|सए नाराहए वयमिणं ।
संवरद्वारे अह केरिसए पुणाई आराहए वयमिणं ?, जे से उवहिभत्तपाणसंगहणदाणकुसले, अचंतबालदुब्बलगि- अदत्तादान| लाणवुडखवग-पवत्तिआयरियउवज्झाए, सेहे, साहम्मिके, तवस्सीकुलगणसंधचेइयतु य निजरही वेयावचं विरमण
स्वरूपम् तेऽसुविहियाय मन्ने जेसिं जल्लेण फासियं अंगं । मलिणा य चोलपट्टा दोणि य पाया समक्खाया ॥१॥
तथा आचारे साधुसामाचारीविषयस्तेनो-यथा स त्वं यः क्रियारूचिः श्रुतः इति कथिते खमुद्भावयति स आचारस्तेन(:) | भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनश्चौरः, तथा शब्दकरो रात्रौ महता शब्देन उच्चारयन् गृहस्थभाषया भाषको वा, येन गणस्य भेदो भवति तद्वाक्यं ब्रूते स झञ्झकरः, कलहहेतुकृद्वाक्यं जल्पति स कलहकरः, वैरं-विग्रहस्तत्कथाकारी वा वैरकरः, ख्यादिकथाकारी, असमाधि-चित्तोद्वेगं करोति इत्यसमाधिकरः तथा, सदा-सर्वदा अप्रमाणभोजी-द्वात्रिंशत्कवलाधिकाहारी, सततं-निरन्तरं अनुबर्द्ध-प्रारम्धं वैरकर्म-प्रत्यर्थिभावं येन स तथा, तीव्ररोपी-सदाकोपः, स तादृशः-पूर्वोक्तस्वरूपः नाराधयति एतद्वत-निरतिचाररूपं अदत्तादानविरमणव्रतमिति गम्यम् ,
अथ कीदृशः सन् एतद्वतमाराधयति प्रश्नार्थः १ अथ परिप्रश्नार्थे योऽसौ उपधि-भक्तपानसंग्रहणं मिलितवस्तुनः दानं साधर्मिक-2 जनेभ्यः, तयोः कुशलो-विधिज्ञो यः स आराधकः, अत्यन्तं यो बाल:-सप्ताष्टवर्षीयः अव्यञ्जनजातो वा, दुर्बलो-कृशाङ्गः, यस्य भक्तं ॥२॥ भुक्तं सत् सप्तधातुतया न परिणमति-न जीर्यते स ग्लानः, वृद्धः षष्ठिहायनः पर्यायेण वा, क्षपको-विकृष्टतपस्वी मासक्षपणादि
AALAAACARE

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252